SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ लड़क २१८ तिहन्तार्णवतरणि:-ककारादिपरस्मेषदानि । बु-धाताहेतुर्माण्णच्- लट् लुङ् . प्र. ए. चावयति-ताश्यते अचुक्षवत्-त- अतायिष्यत् शु-धातोस्सन- लद ___प्र.ए. चुतविति अचुतविषीत. अचुधिषिष्यत् चु-धातार्य- . सट्लु ङ, ____प्र. ए. चोतयते अचातयिष्ट अचातयिष्यत सु-धातोर्य- लुक लट् .... ए. चौतवीति-चातोति अचातवीत अचाक्षविष्यत् स्णु-तेजने- लट्-गौति-शेषंपर्वत बु-शब्द- लट् लिद लुद खट् ..लोद प्र. कौति चुकाव कोता कोष्यति कौतु-कुतात लङ् विधिलिङ् श्राशीर्लिइ लुइ . स । प्र. ए. अकोत् कुयात कूयात् अकौषीत अकाष्यत् अथश्लः-कि-ज्ञाने-छांदसः-चिति मु-हरणदीप्त्योः -श्यन्- लट् २. स्यति क्रस्यसि कस्यामि स्यतः क्रस्यावः कस्यामः लिद क्रस्यथः क्रस्यथ क्रस्यन्ति चकास चासतुः चक्रसिथ चक्रसथुः चक्रास-चक्रस चक्रसिंव चक्रसिम चक्रस ऋसिता क्रसितारों कसिताः सितासि क्रसितास्यः क्रसितास्य सितास्मि सितास्वः सितारमः सिति असिष्यतः सिष्यति सिष्यथः । असिष्यथ .. असिम्यामिः कसिण्या सिम्पामः कसिन्ति
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy