SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । हद अचर्षिष्यतां अचर्षिष्यतं अचर्षिष्याव अचरिकर्षिष्यतां अचरिकर्षिष्यतं परिकर्षिष्याव अचरीकर्षिष्यतां अचरीकर्षिष्यतं अचरीकर्षिष्याव अचर्षिष्यन् अचर्कार्षष्यत अचर्षिष्याम अचरिकर्षिष्यन्, अचरिकर्षियत अचरिकर्षिष्याम अचरीकर्षिष्यन् अचरीकर्षिष्यत अचरीकर्षिष्याम कित-निवासे-रोगापनयनेच- . __लट् लिद .. लुट् प्र. ए. चिकित्सति चिकित्सामास चिकित्सिता चिकित्सिति . लोट् लङ विधिलिक प्र• ए. चिकित्सतु-चिकित्सतात अचिकित्सत् चिकित्सेत् . श्राशीर्लिङ, लमीत अचिकित्सिष्यत् प्र. ए. चिकित्स्यात अचिकित्सीत् निवासेतुकेततिअथ लुक लद म. तौषि तुथः तौति तौमि. तवन्ति 30 लिद चुनाव चुचुवतुः चुतविध चतुवधुः चुत्व चुनाव-चुतव चुविध चुचुधिम ह. सविता द्वि. हवितारी हवितार चवितासि सवितास्थ: सवितास्थ - सवितास्मि दवितास्वः दवितास्मः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy