SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ० कड-मदे कडि - इत्येके लद प्र. ए. कडति प्र. ए. कर्ज-गती तिङन्तार्णवतरणिः - ककारादिपरस्मैपदानि । सन हेतुमणिच् कर्यात चिकडिषति प्र. ए. य प्र. ए. चाकंझतें कुचि श्राच्छादने ivatio is कुचि धातोर्य यङ प्र. ए. चाकर्च्छते यङ, लुक - चाकडीति - चार्काट्ट लट् कंडति लट् प्र. ए. कुंजति लट् कर्जत लद प्र. ए. चाकुंज्य माण-कण - शब्दार्थ क्रमु - पादविक्षेपे प्र. चकाम यह प्र. ए. चंकन्यते प्र. ए. क्राम्यतिक्रामति द्वि. क्राम्यतः - क्रामतः ब. क्राम्यन्ति-क्रामन्ति चक्रमतुः चक्रमुः हेतुमणिच् कंडयति हेतुर्माण कर्जयति - कर्जयते यह लुक चाकडीति-चाकड हेतुमणिच् कुंजर्यात - कुंज लट् हेतुमणिच् सन् प्र. ए. कर्णाति काणयति - काणयते चिकणिषति यड़ यङ लुक् प्र·ए· चंकण्यते चंकणीति-चंकयित-कृण-धातुरूपाण्याप्येवमेवेत्यू झानि कन-दीप्ति - कांति - गतिषु - लद प्र. ए. कनति लट् म. लिद म. यङ् लुक् चाकर्जीति-चाकति काम्यसि - फ्रामस चक्रमिथ सन् चिकंडिषति क्राम्यथ: - क्रामथः क्राम्यथ- क्रामथ चक्र मथुः चक्रम यङ् चाकयते तुमच् कानर्यात सन् चिकर्जिषति यड़ लुक - लट् चोकुंजीति- चोकुंजति सन् चुकुंनिषति यड़ लुक् चंकनीति - चंकन्ति सन् चिकनिर्षात उ. उ. क्राम्यामि - क्रामामि क्राम्याव: - क्रामाव: क्राम्याम: - क्रामामः चक्राम - चक्रम चक्रमिव चक्रमिम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy