SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १८६ तिङन्तार्णवतरणि:-ओकारादिपरस्मैपदानि । द्विः . औलंडयिष्यतां औलंडयिष्यतं आलंडयिष्याव ब. औलंडयिष्यन् औलंडयिष्यत औलंयिष्याम ओकारदत्येके-लंढयति उकादित्येके-उलंडति-अवशिष्टानिपूर्ववदूह्मानि इति ओकारादिधातवः । अथ ककारादिधातवः कुथि-हिंसासक्रेशनयोः-वर्तमाने लट्-कर्तरि शप-इदित्वानुम ए. कुंथति कुंसि कुंथामि कुंथतः कुंन्ति कुथथः कुथावः कुंथथ कुथामः लिद चुकुंथ चुकुंथ चुकुंथतुः चुकंथिथ चुकुंथथुः चुकुथ । चुकुंथिव चुकुंथिम चुकुंयुः कुंथिता कुंथितारों कुंथितारः कुंथितासि कुंथितास्यः कुंथितास्य कुंथितास्मि कुंथितास्वः कुंथितास्मः कुंथिष्यति कुंथिष्यतः कुंथियन्तिः कुंथिसि कुंथिष्यथः कुंथिष्यथ लोद कुंथिष्यामि कुंथिष्यावः कुंथिष्यामः म. कुंयानि कुंथतु-कुंधतात कुंथ-कुंथतात द्वि. कुंथतां कुंथतं ब. . कुंथन्तु कुंधत कंधाव I
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy