SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८ तिङन्तार्णवतरणिः-सकारामात्मनेपदानि । ऋति-सौत्रः-जुगुप्सायां धातुरिति वहतः कपायां चेत्येकेलट् लिट् लुट् लद तीयते तीयांचके तीयिता सतीयिष्यते लोद लड़ विधिलिङ् श्राशीलिङ प्र. ए. तीयतां आर्मीयत भृतीयेत छत्तीयिषीष्ट ए. प्रातियिष्ट अतियिष्यत-यजाभावेपरस्मैपदं आनर्त-मातिात-मार्तीत-इत्यादि अथ एकारादिपरस्मैपदम् एजु-कंपने एजर्जात एजतः एन्ति एजामि एजावः एजसि एजथः एजथ . लिट् एनामः एजांचकार एजांचक्रतुः एजांचक्रुः एजांचकर्य एजांचक्रथुः एजांचक्र एजांचकार एजांचव एजांचक्रम एजिता एजतारी एजितारः एजितासि एजितास्था एजितास्थ खद एजितास्मि एजितास्वः एजितास्मः एजिष्यति एजिष्यतः - जयन्ति एजिष्यसि रजिष्यथः एजिष्यथ लोद एजिष्यामि रजिष्यावः रजिष्यामः एजत-एजतात. एन-एजतात - एनानि ..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy