SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ तिइन्सानवताहि-सकाराविपरस्मैपदानि। १३ अर्णिता अर्णितारी अर्णितारः अर्णितासि अर्णितास्यः अर्णितास्य अर्णितास्मि अर्णितास्वः अर्णितास्मः ब. आणण अर्णिष्यति अर्णिष्यसि अर्णिष्यामि अर्णिष्यतः अर्णिष्यथः अर्णिष्यायः अर्णिष्यन्ति अर्णिष्यथ अर्णिष्यामः . लोद ए• रणोतु-स्णुतात-अतु-अणुतात् णु-मृणुतात्-अणु-अणुतात द्वि. कृणुतां-अणुतां .. अणुत-अणुतं ।. ब. अण्वन्तु-अर्णवन्तु . शृणुत-अणुत ___ उत्तम . श्णवानि-अर्णवानि द्वि. श्णवाव-अर्णवाव ऋणवाम-अर्णवाम उत्तम लङ् आणात आणुतां आर्णवन् आणाः आर्णतं । प्राप्त विधिलिङ्ग आर्णवं प्रार्णव आणुम ब. ए. शृणुयात्-अणुयात् पुणुया:-अणुयाः शृणुयां-अर्णयां द्वि. श्णयातां-अर्णयातां मृणयातं-अर्णयातं मृणुयाव-अर्णयाव ब. शृणुयुः-अणुयुः शृणुयात-अणुयात शृणुयाम-अणुयाम श्राशीर्लिङ म. ऋण्यात सण्याः सण्यास्तां हण्यास्तं सण्यास्व चण्यासुः सण्यास्त शुण्यास्म यास
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy