SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ • तिङन्तार्णवतरणिः पाराग्रात्मनेपदानि । १३. विधिलिक ऊयेत जयेबातां जयरन म. जयेथाः जयवायां क्यध्वं पाशीलि. जयेष. जयहि जयहि ཨ མ ཝ ལ – ལ * གློབ་ यिवीष्ट अयिषीयास्तां जयिषीरन जयिषीष्ठाः यिषीयास्थां अयिषीध्वं-वं अविषीय जयिषीर्वाह अयिषीमहि बौयिष्ट बौनिषातां आयिषत बौयिष्ठाः औयिषायां औयिढ़-ध्वं बोधिषि बौयिष्यहि औयिमहि म. औयिष्यत दि. औयिष्येतां ब. पोयिष्यन्त अस्मा तुमपिणच औयिष्यथाः औयिष्येयां . औयिष्यध्वं बौयिध्ये औयिष्यावहि औयिष्यामहि लह अस्मात्सन- लद प्र. ए. कार्यायवते ऊह-वितर्क जययते यषिष्ट लट् थियत यिविषिष्यत-इत्यादि जहते जहसे . जहेते जहन्ते अहे जहावहे अहामहे जहध्ये लिद जहांचके जहांचकाते जहांचक्रिरे जहांचष्तषे जहांचक्राथे जहांचवे जहांचके जहांचवहे जहांचकमहे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy