SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ णिच, प० तीम-श्रा भावे श्यन् प० तृक्ष-गती शप् प० ३६० तीर-कर्मसमानी पिच प० ४०१/ तृट-भेदने शः श्रा० ४०० तीव-स्थाल्ये शप. प० ३८८तुण-अदने णिच उ० ३६६ तु-गतिवृद्धिहिंसासु लुक प० ३६९ वृदिर-हिंसानादरयोः श्यन् उ० ४०० तुज-हिंसायां शप ३८७ | तनु-अदोपहसनयाः णिच प० तुत्थ-श्रावरणे णिच प० तृप-प्रोगाने श्यन् प० ३६१ तुजि-पालने शप प० ३८७ तृप-प्रीणनइत्येके श्नुः प० ३९ तुजि-हिंसायां शप प० तृप-तुंफ-तृप्त शः प० ३८७ तुजि-भाषार्थः तुजेति तृप-तृप्ती णिच श्रा० ४०१ * केचित् णिच प्रा० ४०१ | जि-तृष-पिपासायां श्यन् प० तुट-कलहकर्मणि- शः पृहू-तुंह-हिंसार्थो शः प०३६ तुडि-तोडने शप प्रा० ३६६ तह-हिंसायां श्नम् प० ३६६ तुह-तोडने-तूडइत्येके शप् प० ३८७ तृ-सवनतरणयोः शप् प० ३९० तुह-तोडने शः प० तेश-गत्यर्थः शप् प० तुण-कौटिल्ये शः प० ३६ तेज-पालने शप् प० ३८७ तुद-व्यथने शः प० ३६४ तेए-क्षरणार्थः शप प्रा० ३९८ तुद-श्रावरणे ४०१ तेए-कंपनेच शप श्रा० ३६६ तुप-तुंफ हिंसार्थः शए प० ३८७ तेव-देवने शप श्रा० ४०० तुफ-तुंफ-हिंसाथै शप् प० ३८७ त्यज-हानी शप् प० ३६१ तुप-तुंफ-हिंसायां शः ५० कि-गती शप् श्रा० ३९७ तुक-तुंफ-हिंसायां शः प० दि-चेष्टायां शप प० ३८६ तुबि-अर्दने • शप् प० पूष-लज्जायां शप प्रा० ३९९ तुषि-प्रदर्शने णिच प० ३८७ स-धारणे णिच प्रा० ४०१ तुभ-हिंसायां शप प्रा० ४०० मि-भाषार्थः णिच श्रा० ४०१ तुभ-हिंसायां श्यन् प० ३१२ त्रसी-उद्वेगे श्यन् प० ३६१ तुभ-हिंसायां प्रना०प० ३९८ त्रुट-भेदने णिच प० तुरण-स्वरायां कंब्यादि प० त्रुट-छेदने शः प० तु:-हिंसाः शप् प० ३८८ | चुप-तुंफ-हिसार्थी शए प० तुर-त्वरणे चुफ-फ-हिसार्थी शप् प० तुल-उन्मादे णिच प० ३७ त्रैल-पालने शप श्रा० ४०० तुष-प्रीती श्यन् प० ३९१ त्राक-गत्यर्थः शप् श्रा० ३९८ तुस-शब्दे शप् प० ३० स्वतू-तनूकरणे शप् प० ३८८ तुहिर्-अर्दने शप् प० ३६० त्वगि-गत्यर्थः शप पक्ष तूह-तोडने शप प० स्वगि-कंपनेच धनम् प० तूण-पूरणे णिच प्रा० ४०० त्वंचु-गत्यर्थः शप् प०७ मरी-गतित्वरणयोः श्यन प्रा० ४०० लि-स्वरा--संभमे शप प्रा० ४०० तूल-निष्कर्ष शप् प० ३८८त्वच--संवरणे शः ५० ३९६ तूप-तुष्टी शप प० ३६० विव-दीप्ती शप उ० ३६९ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy