SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ द्वि. थ jio s तिङन्तार्णव तरणिः - उकारादिपरस्मैपदानि । उंच्छथः उच्छावः उच्चथ उच्छामः लिट् उच्छतः उच्छन्ति लुद प्र. ए. उंच्छिता is holis प्र. उच्छांचकार उच्छांचक्रतुः उंच्छांचकुः उच्ची- विवासे द्वि. ब. श्राशीर्लिङ् विधिलिङ् प्र. ए. उच्छेत उच्यात् लट् प्र. ए. उच्छति उन्न - आर्जवे :- उत्सर्गे उम्र उभ- पूरणे उंभ - पूरणे उनति उत्तः उदन्ति लिद प्र. ए. उन्हांचकार प्र. नत सां श्रदन् विधिलिङ् प्र. ए. संख्यात उंच्छांचकर्थ उच्छांचक्रतुः उच्छांचक्र लट् उच्छिष्यति म. लट् लट् लट् लट् प्रथधनम् - उन्दी-क्रेदने लट् म. उनत्सि संस्थः उत्थ आशीर्लिंङ् उद्यात् लुङ् लङ चच्छीत चच्छिष्यत् - शेषमुखिवत् लुद उदिता लोद म. औनः श्रन्तं त उ. लाद लड् उच्छतु - उच्छतात् चोंच्छत लिद उच्छांचकार - शेषं पूर्ववत उन्नति - शेषं पूर्व प्रत् उतिशेषं पूर्ववत् उभति - शेषमुखधातुवत संभति- शेषमुखिधातुवत् - इतिथः उंच्छांचकार उंच्छांचकृष उंच्छांचलम लुङ् बन्दीस इतिश्नम् उ. महि उंदु: उ: ૧૫૧ खद उन्दिष्यति - उ. श्रनवं चोंद्र श्र सड़ चान्दिष्यत्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy