SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ११ तिङन्तार्णवतरणिः-ईकारादिपरस्मैपदानि । ऐजिष्टां ऐजिष्टं ऐजिष्व ऐजिषुः ऐजिष्ट ऐजिष्म ऐजिष्यत जिष्यतां ऐजिष्यन् ऐजिष्यः . ऐजिष्य ऐजिष्यत ईज-धातोर्हेतुण्णिच् । ऐजिष्यं ऐजिष्याव ऐजिण्याम __लट्. प्र. ए. ईजयति ऐजजत् ईज-धातास्सन् ऐजयिष्यत प्र. ए. ईजिजिपति ऐजिजिषिष्यत् लुङ ऐजिजिषीत ईग्र-ईयार्थः लट्-शप ईर्ण्यसि ईर्ण्यति ईयतः ईग्रन्ति ग्रंथः ामि दावः ईग्रंथ लिट् इयांचकार ईष्यांचक्रतुः यांचा: - ईष्यांचकर्थ ईष्यांचक्रथुः यांचक्र ईष्यांचकार ईयांचश्व ईष्यांचम “प्र. ईठिता ईय॑ितारौ ईय॑तारः ईयितासि ईय॑तास्यः ईयितास्थ लद ईयितास्मि य॒तास्वः ईर्ष्णतास्मः . . ईयिष्यति ईयिष्यतः ईठिष्यन्ति ईयिष्यसि ईयिष्यथः ईयिष्यथ यिष्यामि ई@िष्यावः ईयिष्यामः ब..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy