SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ लट् प्र. ए. एटिटिषिष्यति लड् प्र. ए. ऐटिटिषत् लुङ प्र. ए. ऐटिटिषीत् S द्वि. कं iv do is द्वि. ब. ivchio is द्वि. ब. तिङन्तार्णवतरणिः -इकारादिपरस्मैपदानि । १०३ लोद एटिटिषतु - एटिटिषतात् विधिलिङ् ऐटिटिषेत् लड् ivatio io. iv jio ris ब. 성 प्र. इन्वति इन्वतः इन्वन्ति प्र. इन्वांचकार इन्वचक्रतुः न्यांच प्र· इन्विता sant इन्वितारः प्र. इन्विष्यति दन्विष्यतः इन्विष्यन्ति प्रः इन्वतु-इन्वतात् इन्वतां इन्वन्तु प्र. ऐन्वत् आशीर्लिङ् एटिटिष्यात् ऐटिटिषिष्यत्-इत्याद्यूझान - वि-व्याप्ती-लद म. इन्वसि इन्वथः इन्वथ लिट् म. इन्वांचक इन्वांचक्रथुः इन्वांचक्र लुद म. इन्वितासि इन्वितास्थः इन्वितास्य लट् म. इन्विष्यसि इन्विष्यथः इन्विष्यथ लोट् म. इन्व- इन्वतात् इन्वतं इन्वत लड् म. ऐन्वः उ. इन्वामि इन्वावः इन्वामः उ. इन्वांचकार इन्वांच इन्वांचलम उ. इन्वितास्मि इन्वितास्वः इन्वितास्मः उ. इन्विष्यामि इन्विष्यावः इन्विष्यामः उ. इन्वानि इन्वाव इन्वाम उ. ऐन्वं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy