SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-आकाराव्यात्मनेपदानि । . आशीलिङ आसिषीष्ट आसिषीयास्तां आसिषीरन आसिषीष्ठाः आसिषीयास्यां आसिषीळ आसिषीय आसिषीर्वाह आसिषीमहि लुङ् . . Ame आसिष्ट आसिषातां आसिषत आसिष्ठाः आसिषाथां आसिळ आसिषि आसियहि आसिमहि ट आसिष्यत आसिष्यथाः आसिष्ये आसिष्येतां आसिष्येथां आसिष्यावहि आसिष्यन्त आसिष्यध्वं आसिष्याहि श्रास-धातोर्हेतुर्मागणच लद प्रासयते पास-धातोस्सन .. लद आसिसिषते प्रा6-शासु-इच्छायांलट् लिट् प्र. ए. आशास्ते प्राशासांचक्रे आशासिता लङ् विधिलिङ् प्र. ए. आशासिष्यते आशास्तां आशास्त आशासीत . प्रांशीलिङ लुक आशासिषीष्ट आशासिष्ट आशाषिष्यत श्राद पूर्वकत्वं प्रायिकं शास्ते-शेषं पूर्ववत् . अस्मा तुर्मागणच लद प्राशासयते-शासयते अस्मात्सन लट् माशासिसिषते-शासिसिपते ... इत्याकारादिधातवः। ... खुद लोट
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy