SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ विधिलिङ तिङन्तार्णवतरणि:-आकाराव्यात्मनेपदानि । अथ स्वार्थणिजंताः। __ अर्ज-प्रतियने लद लिद खट प्र. ए. अजयते अर्जयांचक्र अर्जयिता अर्जयष्यिते लोद लङ् श्राशीर्लिङ प्र. ए. अर्जयतां आर्जयत अर्जयेत अर्जयिषीष्ट ए. आजित आर्जयिष्यत अम-रोगे __ लट् लिट् । प्र. ए. पामयते आमयांचके ग्रामयिता आयिष्यते इत्यादि आङ-कंदसातत्ये- लट् आक्रंदयते अर्ह-पजायां- लट् अर्हयते अंचु-विशेषणे लट् अंचयते अजि) यजते लड़ अहि भाषाया लट अंहयते अर्व-पजायां लट् अर्बयते अम-रोगे अमयते अर्द-हिंसायां लट् अर्दयते अर्ह-पजायां लट् अर्हयते आङ-पद-पदार्थ लट् प्रासादयते आल-लंभने आप्नावयते अर्द-उपयाचनायां लट अर्दयते-अदंतः अंस-समाघाते लट् अंसयते-अदंतः अंध-दृष्ट्यपघाते . लट् अंधयते अंक पदेलक्षणेच लट् अंकयते अंगच-लट् अंगयते-अश्वनाक्रमते-लट् अश्वयते लुग्विरिणि भात्मनेपदं पास-उपवेशने लद म. आस्ते पास्से पासे ___ए.
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy