SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ लद प्र. स. चिचिषते प्र. ए. असते द्वि. असेते सन्ते ब. jiv jio io ए. द्वि by jio io ए. द्वि. ब. vivahoo is द्वि. iv jio is द्वि. 씽 प्र. आसे तिङन्तार्णवतरणिः - प्रकाराव्यात्मनेपदानि । चुधातोस्सन् लुङ चिचिपिष्ट प्रचु-इत्येके-लट् अचते-शेषं पूर्ववत् सा सिर प्र. असिता असितार असितार: प्र· असिष्यते असिष्येते असिष्यन्ते प्र. असतां सेतां असन्तां प्र. आसत प्रचि - इत्येष रे - अंचते अस- - गतिदीप्त्यादानेषु -लट् म. अससे तेथे असध्ये लिट् म. प्रासिषे साथे प्रसिध्व लुद म. असिता से असितासाथे असिताध्वे असिष्यसे असिष्येथे असिष्यध्वे म. लट् लोद म. No i असस्व असेथां सध्वं म. लड् ग्रासथा: उ. असे असाव असामहे उ. से सिवहे सिमहे उ. असिताहे सितास्व असितास्महे उ. असिष् सिष्यावहे असिष्यामहे उ. असाव असाम है उ. आसे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy