SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ माश तिहन्तार्णवनरणिः-अकादिपरमैपदिनः । द्विः पाशतुः आशथुः प्राशिव आशुः प्राशिम लुद अशिता अशितासि মুমিনারি अशितारी अशितास्थः अशितास्वः अशितायः अशितास्य अथितास्मः अशिष्यति अशिष्यतः • अशिष्यन्ति अशिष्यसि अशिष्यथः अशिष्यथ হিলারি अशिष्याव: अशिष्यामः लोद म. ܪ ܣ ܪ ܪ ܩ̇، ܪ ܪ ܪ ܪ ܪ ܣ ܪ ܂ ܪ ܣ ܪ ܂ ܪ ܩܤ. ܪ ܀ ܞ अश्नातु-प्रश्नीतात् अशान-प्रश्नीतात अश्नानि प्रश्नीता प्रश्नीतं प्रश्नाव अश्नन्तु प्रश्नीत प्रश्नाम. लड़ प्राश्नात आश्नीत्तां पाश्नन् आश्ना : प्राश्नीतं आश्नीत विधिलिए आश्नां प्राश्नीव पाश्नीम प्रश्नीयात् प्रश्नीयातां प्रश्नीयुः प्रश्नीयाः । अश्नीयातं अश्नीयात श्राशीलिङ प्रश्नीयां प्रश्नीयाव प्रश्नीयार अश्यात् अश्यास्तां अश्यासुः अश्याः अश्यास्तं अश्यास्त अश्यास अश्यास्व
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy