SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ . तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । पाशीलिङ म. अस्यात् अस्याः अस्यासं अस्यास्तां अस्यास्तं अस्यास्व अस्यासुः । अस्यास्त अस्यास्म लुङ म. प्रास्यत् आस्थतां आस्थन् རྒྱུ རྒྱུ ༔ གྱི ལ ་ ལ་ – ལ ཀླུ་ प्रास्थः आस्थतं आस्थत आस्थं आस्थाव प्रास्थाम म. आसिष्यत् आसिष्यः आसिष्यं आसिष्यतां आसिष्यतं आसिष्याव आसिष्यन् आसिष्यत आसियाम असु-धातोर्हेतुमगिणच __ लद प्र. ए. आसयति आसिसत् शेषंग्रतधातुवत् असु-धातास्सन असिसिति आसिसिषीत् आसिसिषिष्यत-शेषंपूर्ववत् अनोरुधकामे-लट् अनुरुदयति-शेषंपूर्ववत इति असाटाकारादिः अह-व्याप्ती-श्रयं छांदसः लट् अन्होति- श्राह अजू-व्यक्तिश्लक्ष्णकांतितिषु-श्नम् लट प्र. ए. अनक्ति अनति अडक्यः अडक्य अजिम अज्वः अजमः अन्ति ཁ ག ལ་ ལ མ ལ लिद प्रानज्ज आनजतुः आनब्रुः आनजिथ पानञ्जयुः मानज प्रानज्ज आजिव आनजिम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy