SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ५४१ प्रच्छेदकस्निगूढं च सैन्धवाख्यं द्विगूढकस् । उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ।। २१३ ।। लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः । तत्र तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ।। २१४ ।। शुद्धं गानं गेयपदम्यथागौरीगहे वीणां वादयन्ती मलयवती 'उत्फुल्लकमलकेसरपरागगोरगुते ! मम हि गौरि ! अभिवाञ्छित प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ।' प्रच्छेदकः, त्रिगृढं, सैन्धवं, द्विगूढम्, उत्तमोत्तमकम्, उक्त-प्रयुक्तम् ।। २१३ ।। लास्ये-सामान्य नत्ये, "स्त्रीनृत्यं लास्यमुच्यते" इत्युक्ते: स्त्रीनत्ये वा, एतत्पूर्वोक्तं, दविध--दशप्रकारम्, अङ्गम् अवयवः, मनीषिभिः = विद्भिः , उक्तं = प्रतिपादितम् । गेयपद लक्षयति-गेयपदमिति । तन्त्रीमाण्ड-वीणायन्त्र, पुरस्कृत्य-अग्ने निधाय, पुरः = देवाद्यये, आस-उपवेशनस्थाने, उपविष्टस्य = निषण्णस्य, जनस्य, शुष्क = नत्यरहितं, शुष्कम् अनुकरणीयमित्यनन्तदासाः । "शुद्धम्" इति पुस्तकान्तर. पाठस्तत्र निर्दोषमित्यर्थः । गानं = गीतं, "गेयपदं" नाम लास्याङ्गम्। गेयपदमुदाहरति-उत्फुल्लेति। नागानन्दनाटकस्थं पद्यमिदम् । नायिका मलयवती गायति-उत्फुल्लेत्यादिः = उत्फुल्लकमलस्य ( विकसितपद्मस्य ) यः केसर. परागः (किजल्करजः ) स इव गोरी ( गौरवर्णा ) तिः (कान्तिः) यस्याः सा, तत्सम्बुद्धौ । हे गोरि-हे पार्वति ! युष्मत्प्रसादेन-भवदनुग्रहेण, मम, अभिवाञ्छितम्बभीष्ट, प्रसिध्यतु - सम्पयताम् । गाथा वृत्तम् । . प्रच्छेदक, निगूढ, सैन्धव, द्विगूढक, उत्तमोतमक, उक्तप्रयुक्त ।। २१३ ।। लास्यमें विद्वानोंने इन दश अङ्गोंको कहा है । उनमें गेयपद-बीणायन्त्र के आगे रखकर आसनमें बैठे हुए व्यक्तिके नृत्यरहित गानको 'गेयाद' कहते हैं ।। २१४ ॥ जैसे गोपीमन्दिर बीन बजाती हई मलयवती-(नागानन्दमें ) विकतिः कमलको के सरके गरायके सदश गौर कान्तिाली हे गौरि ! आपके अनुग्रहसे मेरा अभीष्ट सिद्ध हो।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy