SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४८९ - एते चोकबन्धकण्ठरुधिरैराधमायमानोदरा मुश्चन्त्याननकन्दरानलमुचस्तीवान् रवान् फेरवाः ॥' इत्यादि। सम्फेटस्तु समाघातः ऋद्धसत्वरयोद योः । यथा मालत्यां माधवाघोरघण्टयोः। संक्षिप्तिवस्तुरचना शिल्परितरथापि वा ॥ १३५ ॥ संक्षिप्तिः स्थानिवृत्तौ च नेतुनेत्रन्तरग्रहः । यथोदयनचरिते कलिजहस्तिप्रयोगः । द्वितीयं यथा वालिनिवृत्त्या कबन्धकण्ठरुधिरैः = उपाः ( भयङ्कराः ) ये कबन्धाः ( मस्तकहीनकलेवराणि ) तेषा कण्ठरुधिरैः (गलरक्तः) आध्मायमानोदरा:-आठमायमानानि (पूर्यमाणानि ) उदराणि ( जठराणि ) येषां, तः। तथा आननकन्दराऽनलमुचः = आननानि ( मुखानि ) एव कन्दराः ( दर्यः ), ताभ्यः अनलान् ( अग्नीन् ) मुद्धन्ति ( त्यजन्ति ) इति, तादृशाः फेरवाः = शृगालाः, तीव्रान् = कठोरान्, रवान्-शब्दान्, मुञ्चन्ति-त्यजन्ति, कुर्वन्तीति भावः । शार्दूलविक्रीडितं वृत्तम् । सम्फेट लक्षयति-सम्फेटस्त्विति । क्रुद्धसत्वरयोः= दो (कुपितो) च तो सत्वरी (स्वरायुक्ती ) तयोः समाघातः = सम्प्रहारः “सम्फेटः" । सम्फेटमुदाहरति-यथेति । मालत्या = मालतीमाधवे। संक्षिप्ति लक्षयति-संक्षिप्तिरिति । शिल्पः-क्रियाकोशलः, इतरथा इतर. प्रकारेण, शिल्पेतरेणेति भावः, वस्तुरचना-पदार्थनिर्माणं, "संक्षिप्तिः" इति । इतरथाशिल्पेतरेण लक्षणान्तरं-नेतुः = एकस्य पात्रस्य, निवृत्ती = अपगमे सति, नेत्रन्तर ग्रहः = अन्यो नेता नेत्रन्तरम् (अन्यत् पात्रम् ), तस्य ग्रहः (ग्रहणम् ), "संक्षिप्तिः " ॥ १३५॥ . संक्षिप्तिमुदाहरति-यथेति । शिल्पेन वस्तुरचना यथा--उदयनचरिते कलि. जहस्तिप्रयोगः = कनिञ्जः ( काष्ठघटितहस्ती ), तस्य प्रयोगः ( योजना)। शिल्पभयङ्कर कबन्धके कण्ठरुधिरोंसे फूले हुए पेटवाले और मुखरूप गहासे आग उगलते हुए ये स्यार तीक्ष्ण शब्दोंको कर रहे हैं इत्यादि ॥ सम्फेट-कुपित और त्वरायुक्त दो पुरुषोंके युद्धको "सम्फेट" कहते हैं । जैसे--मालतीमाधवमें माधव और अघोरघण्टका युद्ध । संक्षिप्ति-शिल्पसे अथवा शिल्पभिन्न उपायसे वस्तुकी रचनाको "संक्षिप्ति" कहते हैं ।। १३५ ॥ अथ एक नायककी निवृत्तिमें दूसरे नायकके ग्रहणको "संक्षिप्ति" कहते हैं । जैसे--। शिल्पसे वस्तुरचना--उदयन चरितमें कलज ( काष्ठनिर्मित) हाथीका प्रयोग ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy