SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे . 'वासवदत्ता-(फलकमुद्दिश्य सहासम् ) एसा वि अवरा तव समीवे जधालिहिदा एवं किं अजवसन्तस्स विण्णाणम्। सशृङ्गारहास्येन यथा शाकुन्तले-राजानं प्रति'शकुन्तला-असंतुटठो उण किं करिस्सदि । राजा-इदम् । ( इति व्यवसितः । शकुन्तला वक्त्रं ढोकते) सभयहास्येन यथा रत्नावल्याम्-आलेख्यदर्शनावसरे। 'सुसंगता-जाणिदो मए एसो वुत्तन्तो समं चित्तफलएण । ता देवीए गदुआ निवेदइस्सम्'। एतद्वाक्यसम्बन्धि नर्मोदाहृतम्। एवं वेषचेष्टासम्बन्ध्यपि । नमस्फूजः सुखारम्भो भयान्तो नवसंगमः । सशृङ्गारहास्येन २ राजनं भूपं, दुष्यन्तमित्यर्थः। "असन्तुष्टः पुनः कि करिष्यति ?" इति संस्कृतच्छाया । करिष्यति = विधास्यति, भवानिति शेषः । इदम् = एतद; चुम्बनमिति भावः । व्यवसितः - चुम्बितु प्रवृत्तः, आदिकर्मणि क्तप्रत्ययः । ढोकते = परावर्तर्यान, ढोकृधातुर्यद्यपि धातुपाठे दर्शनार्थकस्तथापि "धातूपसणामनेकार्या" इति नयेनाऽत्र परावर्तनाऽर्थकः । सभयहास्येन ३ सुराङ्गता-"ज्ञातो मया एष वृत्तान्त: समं चित्रफलकेन । तद्देव्य गत्वा निवेदयिष्यामी"ति संस्कृतच्छाया। देव्य-वासवदत्ताय, निवेदनक्रियाग्रहणाच्चतुर्थी। बेषचेष्टासम्बन्ध्यपि = नेपथ्यप्रवृत्तिसम्बद्धमपि, नर्मेति भावः । उदाहर्तव्यमिति शेषः । नमस्फूर्ज लक्षयति-नर्मस्फर्ज इति। सुखारम्भः = सुखः ( आनन्दजनकः ) आरम्भः ( उपक्रमः ) यस्य सः । भयाऽन्तः = भयम् ( भीतिः ) अन्ते ( अवसाने ) यस्य सः, तादृशो नवसंगमः = नूतनसमागमः, 'नर्मस्फूर्जः" भवतीति शेषः । वासवदत्ता-(चित्र फलकको उद्देश्य कर हास्यपूर्वक ) "आपके समीप लिखी गई यह दूसरी भी क्या यह आर्य वसन्तककी शिल्परचना है ?"। शुनारहास्यविहित जैसे शाकुन्तलमें--राजाके प्रति शकुन्तला-"असन्तुष्ट होकर फिर आप क्या करेंगे?" राजा--यह ( ऐसा कहकर चुम्बन करनेका उद्योग करते हैं ) ( शकुन्तला मुंह छिपाती है)। भयहास्यविहित जैसे-रत्नावलीमें-चित्रदर्शनके अवसरमें, "सुसंगता-" चित्रफलकके साथ इस वृत्तान्तको मैंने जान लिया है, इसलिए जाकर महारानीको निवेदन करूंगी"। __यह वाक्यसम्बद्ध नर्मका उदाहरण है। इसी प्रकार वेष-चेष्टासम्बद्ध नर्मको भी जानना चाहिए। .. नमस्फूर्ज--प्रारम्भमें सुखकारक और अन्तमें भयकारक नवीन समागमको "नमस्फूर्ज" कहते हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy