SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४०८ साहित्यदर्पये - यत्रेका समावेशात्कायमन्यत्प्रसाध्यते । : प्रयोगे खलु तज्ज्ञयं नाम्नावलगितं बुधैः ॥ ३८॥ यथा शाकुन्तले-- सूत्रधारो नटी प्रति । 'तवाऽस्मि गीतरागेण-' (पृ.४००) इत्यादि। ततो राज्ञः प्रवेशः। । योज्यान्यत्र यथालाभं वीथ्यगानीतराण्यपि । अत्र आमुखे। उद्घात्य ( त ) कावलगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि । नखकुट्टस्तु.. - नेपथ्योक्तं श्रुतं- यत्र त्वाकाशवचनं तथा ॥ ३९ ॥ .. अवधगितं लक्षयति-यकत्रेति । यत्र - यस्मिन् प्रयोगे, एकत्र = एकस्मिन् विषये, समावेशात-सादृश्योद्भावनात् हेतोः, अन्यत्-अपर, कार्य-कृत्यं, साध्यते = निवपते, सूत्रधारेणेति शेषः । बुधः = विद्भिः , तव आमुखं, नाम्ना=अभिधानेन, "प्रत्यादिभ्य स्पसंख्यानम्" इति तृतीया । ज्ञेयंबोदव्यम्, अवलगनम् अवसजनम् इति अवलगितम् ॥ ३८ ॥ योज्यानोति । अत्र = आमुखे, प्रस्तावनायाम् । यषालाभ-यथाप्राप्ति, अथासंभवमिति भावः । इतराणि अपिअन्यानि अपि, उद्घात्मकावलगितिमिन्नान्यपीति भावः। वीथ्यङ्गानि = वीथ्याः ( वक्ष्यमाणरूपविशेषस्य ) अङ्गानि ( अवयवाः ), योज्यानि-संयोजनीयानि, कविनेति शेषः । .. भामुखस्यते पर भेदाः प्रविष्टपात्रसूचितपात्रान्तरप्रवेशयुक्ताः उक्ताः । अथाऽप्रविष्टसूचितपात्रयुक्तोऽपि नखकुट्टामा षष्ठो भेदः प्रदर्श्यते-नखकुट्टस्त्विति । यत्र= यस्मिन् कस्मिन्नपि नाटके, नेपथ्योक्तं = नेपथ्ये ( वेशरचनास्थले ) उक्त-वाक्यं, तथा - जहाँपर एक प्रयोगमें सादृश्यका समावेश करके दूसरा कार्य सिद्ध किया जाता है उसे विद्वान् “अवलगित" कहते हैं ।। ३८ ।। जैसे शाकुन्तलमें सूत्रधार नटीके प्रति-"तवाऽस्मि गीतरागेण इत्यादि । तब राजाका प्रवेश होता है। आमुख ( उद्घात्मक और अवलगित ) में यथालाभ और भी वीथीके अङ्गों की योजना करनी चाहिएं। बीपीके अङ्ग पीछे कहे जायेंगे। नखकुट्ट-नेपथ्यका वचन अथवा आकाशवचन सुनकर उनका आश्रय कर नाटक आदियों में आमुख करना चाहिए।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy