SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ पचमः परिच्छेदः व्यबोधने क्षमत्वम् । न रसादिः । नहि विभावाद्यभिधानमेव तदभिधानम्, तस्य तदैकरूप्यानङ्गाकारात् । यत्र च स्वशब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः । कचिश्च 'शृङ्गाररसोऽयम्' इत्यादौ स्वशब्दनाभिधानेऽपि न तत्प्रतीतिः, तस्य स्वप्रकाशानन्दरूपत्वात् । अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रै प्रतिपाद्याः अर्थाः ) तेषां दोधने ( प्रतिपादने ) न क्षमत्वं = न सामर्थ्यम् । रसादिः कथं न सङ्केतित इत्याश चाह - न चेति । रसादिका = व्यङ्ग्याऽयं, न सङ्केतितः व] सङ्केतविषयः, वाच्यार्थः । ननु विभावादिभिरेव रसभावादिः सङ्केतित इत्यत्राह - न होति । न हि विधाबाभिधानम् एव = विभावादीनाम् अभिधानम् ( अभिधया प्रतिपादनम् ) एव तदभिधानम = तेषाम् ( रसानाम् ) अभिधानम् ( अभिधया प्रतिपादनम् ), तस्य = विभावादेः, तदेकरूप्याऽनङ्गीकारात - तेषाम् ( रसानाम् ) ऐकरूप्यस्य ( अभिन्नत्वस्य ) मनङ्गीकारात् ( स्वीकारात् ) । विभावादयो ज्ञेयविशेषा रसादयश्च ज्ञानविशेषा इति भाव: । अतो रसस्याऽभिघाबोध्यत्वं नेति भावः । रसस्याऽभिधाबोध्यत्वे बाघ कान्तरमाहयत्र चेति । यत्र च = यस्मिन् स्थले च, रसस्य स्वशब्देन = रसशब्देन शृङ्गारादिशब्देन च, अभिष्ठानं - अभिधया प्रतिपादनं तत्र प्रत्युत = वैपरीत्येन दोष एवेति वक्ष्यामः = कथयिष्यामः, "रसस्योक्तिः स्वशब्देन" इत्यादिरूपेण सप्तमपरिच्छेद इति भाव: । वयचिच्च = लौकिक यावये. "शृङ्गारस्सोऽयम्" इत्यादी = स्थले, स्वशब्देन = शृङ्गारशब्देन, अभिधानेऽपि = अभिधावत्या प्रतिपादनेऽपि न तत्प्रतीतिः न रसप्रतीतिः; तत्र हेतुमुपन्यस्यति - तस्येति । तस्य = रसस्य स्वप्रकाशाऽऽनन्दरूपत्वात् पूर्वोक्तरीत्या स्वप्रकाशानन्दस्वरूपत्वात् । दशरूपककार धनिक मतानुसारेण तात्पर्यवस्या रसादिबोधः स्यादिति म सुण्डयति - प्रभिहिताऽन्वयवादिभिरिति । " ३५९ और रस आदि व्यङ्ग्य अर्थका बोधन करने में क्षमता ( सामथ्यं ) नहीं है । वस्तु अहङ्कार और रस आदि सङ्केत के विषय नहीं हैं । विभाव आदिका अभिधासे प्रतिपादन करना ही रस आदिका प्रतिपादन नहीं है, विभाव आदिका रस आदिसे अभेदका स्वीकार नहीं किया गया है जहाँपर रसका स्वशब्द से अर्थात् रस शब्द से वा शृङ्गार बादि शब्द से प्रतिपादन किया जाता वहाँपर दोष हो जाता है इस बात को आगे सप्तम परिच्छेद में वर्णन किया जायगा । वहीं कहीं लौकिक वाक्य में "शृङ्गाररसोऽयम्" यह शृङ्गार रस है इस तरह स्वशन्दसे कहनेपर भी शृङ्गार रसकी प्रतीति नहीं होती है, है, क्योंकि रस स्वतः प्रकाश और आनन्दस्वरूप है । अतः अभिधावृत्ति से रसकी प्रतीति नहीं हो सकती है। महिलाऽन्ययवादी (ब्राट्टमीमांसक ) से स्वीकृत तात्पर्यं नामकी वृत्ति भी
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy