SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ___ अत्र स्वतःसम्भविना विरोधानहारेपानले निर्दछ शत्रयो सापादिताश्चेति समुच्चयालङ्कारो व्यायः। -'सज्जेहि सुरहिमासो णदाव बप्पर जुबइजणलक्खमुहे।। .. अहिणवसहआरंमुहे णवपल्लवपंचले अस्स सेरे। अत्र वसन्तः शरकारः, कामो धन्वी, युपतयो लक्ष्यम् , पुष्पाणि राय बती ध्वनिमुपपादयति-पत्रेति । बत्र = बस्मिन् पर्व, स्वतःसंभावना = बौचित्यास माव्यमानेन, विरोधाऽलकारेण-राजा निशाचरनिदेखनेव अरिवदनस्या:परदंशनं मोचितवान् इति प्रतीयमानविरोशलारेणेति भावः। राजाऽधरो निर्दष्टम तलाणमेव शत्रवश्व व्यापादिता:-हता इति समुच्चयाउलारो व्यापा, कार्यकारणकामविपर्ययरूपाऽतिशयोक्तिमूलक्रियायोगपवरूपसमुच्चयाऽलङ्कारस्वनिरिति भावः ।। कविप्रौढोक्तिसिद्धेन वस्तुना वस्तुध्वनिमुदाहरति-सम्बई इति। "सज्जयति सुरभिमासो न तावतयति युवतिजनलक्ष्यमुखान् । अभिनवसहकारमुखानवपल्लवपत्त्रलाननङ्गस्य शरान् ॥” इति संततच्छाया । सुरभिमासः = वसन्तसमयः, युवतिजनलक्ष्यमुखान् - युवतियनाः (तपी. बनाः) एव लक्ष्याणि (शरव्याणि ) तानि मुखानि ( आदयः) येषा, तान्, "सहे. पाठान्तरे तानि सहन्ते = भेत्तुं शक्नुवन्तीति, तान इत्यर्थः । अभिनवसहकारमुखान् - बभिनवानि (नूतनानि ) यानि सहकाराणि ( अतिसौरभाम्रपुष्पाणि.) गनि मुखानि .(बादयः) येषां, तान् । नवपल्लवपत्त्रलान् = नवानि ( नूतनानि) पल्लवानि (किसलयानि ) पत्त्राणि ( दलानि), च तानि लान्ति (गृहन्ति ) इति, तात् । बातोऽनुपसर्मे कः" इति कप्रत्ययः । तादृशान् अनङ्गस्य,= कामदेवस्य, शरान् - बागान्, न तावत् सज्जयति = सज्जान् करोति । निर्मिमीत इति भावः । अर्पयति भ-कामाय समर्पयति चेति भावः । गाथा वृत्तम् । - वकि विवृणोति-प्रोति। अत्र-अस्यां गाथायाम् ! वसन्तः = तदा अतुः, सरकारः = बाणकर्ता, शरसज्जनादिति भावः । कामः - मदनः, धन्वी. धनुर्धारी, "अनङ्गस्य शरान्" इति निर्देशादिति भावः । युवतयः - तरुण्यः, लवं-. इस पद्यमें स्वतःसंभवी विरोध वर्षात राजाने कोषसे दांठसे अपना बोष्ठ काटकर अनुस्त्रीके अधर-दंशनके कष्टको छड़ा दिया ऐसे प्रतीत होनेवाले विरोध अलङ्कारसे कोषसे अपने ओष्ठको दांतसे काट डाला उसीजण शत्रुओंको भी मार डाला यह समुन्वय माहार व्यङ्गय है। कविप्रोढोक्तिसिद्ध-वस्तुसे वस्तुध्वनि उ०-वसन्तसमय, युति समूहरूप लक्ष्य (निशाने) अग्रभागोंसे युक्त, होकर नये सहकार बादि नये पल्लवों बोर पत्तोंको लाने वाले बाणोंको बना ही नहीं रहा है कामदेवको अर्पण भी कर रहा है । इस पद्यमें वसन्त ऋतु घरकार (घर बनानेवाले ), कामदेव धनुर्धारी
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy