SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २३८ साहित्यदर्पणे नीली कुसुम्भं मजिष्ठा पूवरागोऽपि च त्रिधा ।। १९५ ॥ तत्र न चातिशोभते यन्नापेति प्रेम मनागतम् । तनीलीरागमाख्यातं यथा श्रीरामसीतयोः ॥ १६६ ॥ कुसुम्भरागं तत्प्राहुर्यदपैति च शोभते । मजिष्ठारागमाहुस्तद् यन्नापत्यतिशोभते ॥ १९७ ॥ पूर्वरागस्य श्रीवध्यमुद्दिशति-नीलोति । नीली = नीलीरागः, कुसुम्भं = कुसुम्भरागः । मञ्जिष्ठा = मजिष्ठारागः । इत्थं पूर्वरागः, विधा = त्रिभिः प्रकार: सभवतीति भावः । नीलीरागं लक्षयति-न चेति। मनोगत - चित्तगत, नायिकानायकयोरिति शेषः, यत् प्रेस :- अनुरागः, न च अतिशोभते-न च अत्यर्थ शोभां प्राप्नोति, अविस्पष्टत्वात, न अपति -- न अपगच्छति, श्रीरामसीतयोः, यथा = इव, तत् (प्रेम) नीलीरागम् अख्यातम्, तत्र च नीलीरागनामकः पूर्वराग इत्यर्थः । नोल्या ३व रागो यस्य तत् । नीलीरागरक्ते वस्त्रे स रागः नाऽत्यर्थं शोभते, जलेन न चापगच्छति तथैव नीलीरागः पूर्वरागः । श्रीरामस्य धीरोदात्तनायकत्वात् सीतायाश्च विनयाजवादियुक्तत्वात पुरूरवस उर्वश्या नाऽत्यन्तप्रलापादिकं भवतीति तात्पर्यम् ।। १९६ ॥ कुमुम्भरागं लक्षयति-कुसुम्भरागमिति । तद = प्रेम, कुसुम्भरागं =: कुमुम्भस्य ( महारजनस्य पुष्पविशेषस्य ) इव रागो यस्य तंत् । यत् = प्रेम, अपे'त = अपगच्छति, शोभते च । तत्र कुमुम्भरागनामकः पूर्वरागः । कुसुम्भेन रक्ते वस्त्रे क्षालने कृते सति स रागः 'अपति, तदनन्तरं शोमते, तथैव कुसुम्भरागनामकः पूर्वराग इति भावः। . मजिठारागं लक्षयति-मधिष्ठारागामति । यत् -- प्रेम, न अपति-न अपगच्छति, अतिशोभने च, तत् प्रेम ममिष्ठारामम् = मञ्जिष्ठायाः ( विकसायाः, पुपविशेषस्य ) इव रागः ( रजनम् ) यस्य न (प्रेम), आहुः, तत्र मञ्जिष्ठाराग पूर्वराग भी तीन प्रकारका होता है-नीलीराग, कुसुम्भराग और मनिष्ठाराग ॥ १९५ ॥ नोलोराग--मनोगत जो प्रेम अतिशय शोभाको प्राप्त नहीं करता है, परन्तु गता से नहीं, जैसे श्रीजीता और श्रीरामका प्रेम नोलोराग नामक है, वैसा राग जिसमें हो उम पूर्वगगको "मीलोराग" कहते हैं, जैसे श्रीसीता और श्रीरामका ।। १९६ ॥ कुमुम्भराग --जो जाता है और शोभित भी होता है वह कुसुम्भराग (प्रेम) है. बैगा प्रेम जहाँ है उस पागको "कुगुराग" करते हैं। मा राग-- जो नहीं जाता है और अत्यन्त शोभित होता है वह प्रेम
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy