SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २०० - साहित्यदर्पण अधमप्रकृतिश्चापि परुषं वक्ति रादिति ।। १४७ ।। यथा 'प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढसूचितरहस्यसहासः सुभ्र वां प्रववृते परिहासः ॥' अथ जडता अप्रतिपत्तिर्जडता स्थादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीभावादयस्तत्र ॥१४८ ।। जन:, हसति = हास्यं करोति, गायति = गानं च करोति । अधमप्रकृतिः = अधीर. स्वभावो जनः, परुषं = कठोरं यथा तथा, वक्ति = परिभाषते, रोदिति च = अधूणि विमुञ्चति च ।। १४७ ॥ __मदमुदाहरति-प्रातिभमिति। त्रिसरकेण = त्रिवारमद्यपानेन, "सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि ।" इति विश्व: : प्रातिभं = प्रतिभाविशेष, प्रतिभाया आगतः प्रानिभस्तं, "तत आगत" इत्यण् । गतानां = प्राप्तानां, सुध्रुवां= सुन्दरीणां, वक्रवाक्यरचनारमणीयः = वक्रवाक्यस्य ( कुटिलवचनस्य, व्यङ्गयोक्ते रिति भावः ), रचना ( निर्माणम्, प्रयोग इति भावः ) तया रमणीयः ( मनोहरः ) गूढ सूचितरहस्यराहासः = गूढानि ( सवानि, पुरा लज्जयेति शेषः ) सूचिनानि ( प्रकाशितानि, अधुना मदेनेति शेषः ), तादृशानि यानि रहस्यानि ( रमणादिगोप्यव्यवहारः ) यस्मिन, स चाऽसौ सहास: ( हास्यसहितः ) एकादशः परिहास: = क्रीडा, "द्रवकेलि. परीहासाः क्रीडा खेला च नर्म च ।" इत्यमरः । प्रववृत्ते-प्रवृत्तः ! पद्यमिदं शिशुपार. वधमहाकाव्यस्य सप्तदशसर्गस्थम् । स्वागता वृत्तम् ।। १४७ ।। जडतां लक्षयति-प्रप्रतिपत्तिरिति । इष्टानिष्टदर्शनश्रुतिभिः इष्टाऽनिष्टयोः ( अभीष्टाऽन भीष्टयोः ) दर्शनश्रुतिभिः ( विलोक्नश्रवणव्यापारः ), अप्रतिपत्तिः = बोधाऽभावः, कर्तव्यस्यानिश्चय इत्यर्थः । सा "जडता", तत्र-तस्याम्, अनिमिषेत्यादि:= अनिमिषे ( निमेषभ्यापाररहिते ) ये नयने (ने) ताभ्यां निरीक्षणम् ( अवलोकनम् ) तूष्णीभावः ( तूष्णीकत्वम् । तदादयः ( तत्प्रतिव्यापाराः ) भवन्तीति शेषः । अधम प्रकृतिगला पुरुष कठोर वाक्य बोलता है और रोता है ॥ १४७ ।। उ०-तीन वार मद्य पीनेसे प्रतिभाविशेषको प्राप्त सुन्दरियोंका कुटिल. ( व्यङ्गय ) वाक्योंकी रचनासे मनोहर गुप्त रहस्यों की सूचना करनेवाला हास्ययुक्त क्रीडा प्रवृत्त हो गई। जडता-इष्ट और अनिष्टको देखनेसे और सुननेसे उत्पन्न कर्तव्यके अनिश्चय. का "जडता" कहते हैं। उसमें पलकन मारकर देखना और चुपचाप रहना आदि कार्य होते हैं ।१४८ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy