________________
तृतीयः परिच्छेदः
१८३
वापि कुन्तलसव्यानसंयमध्यपदेशतः । बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥ ११५ ।। आच्छादयति वागाय: प्रियस्य परिचारकान् ।। विश्ववसित्यस्य मित्रेषु बहुमानं करोति च ।। ११६ ।। मखीमध्धे गुगान् ब्रूते स्वधनं प्रददाति च । सुप्ते स्वपिति दुःखेऽस्य दुःख धत्ते सुखे सुखम् ।। ११७ ।। स्थिता दृष्टिपथे शश्वत्प्रिये पश्यति दूरतः ।
आभाषते परिजनं सम्मुखं स्मरविक्रियम् ॥ ११८ ।।
क्वाऽपि = कुत्राऽपि स्थाने, कुन्तलसंव्यानसंयमव्यपदेशतः = कुन्तलानां ( चर्गकुन्तलानाम् ), संव्यानस्य च ( उत्तरीय वस्त्रस्य ) संयमस्य (बन्धनस्य परिधानस्य च), व्यपदेशतः (छलतः ) । बाहुमूलं, भुजमूलं, स्तनो = कुधी, नाभिपङ्कजं च%3D नामिकमलं च । स्फुटं = व्यक्तं, दर्शयेत् = प्रदर्शयेत् ।। ११५॥
प्रियस्य = वल्लभम्य, परिवारकान् == मेव कान्, वागाछ: वचनभूषणप्रदानप्रभ तिभिः, आच्छादयति-वशीकरोतीति भावः । अस्य-प्रियस्य, मित्रेषु-सुहृत्सु, विश्वसिति विश्वासं करोति, मानं = सम्मान. बहु =अधिकं यथा तथा, करोति विदधाति ।।११६॥
___ सखीमध्ये = वयस्यामध्ये, गुणाम् =दयादाक्षिण्यादीन्. कान्तस्येति शेषः । ब्रूते= अभिधत्ते, स्वधनं = निजद्रव्यं, प्रददाति च = वितरति प, प्रियायेति शेषः । सुप्ते = निद्राणे, प्रिय इति शेषः, स्वपिति-स्वयमपि शेते । अस्य=प्रियस्य, दुखे दुःखं, सुखे सुखं, धत्ते = अनुभवतीति शेषः ॥ ११७ ।।
प्रिये = कान्ते, पश्यतिविलोकयति सति, दूरत. विप्रकृष्टप्रदेशात्, दृष्टिपथेनेत्रमार्गे, स्थिता = अवस्थिता सती, परिजनम् = शुश्रुषुजनम्, अभिमुखं सम्मुखम् = स्वरविक्रियं = स्मरस्य ( मदनस्य ) विक्रिया ( विकारः ) यस्मिन् कर्मणि तयथा तथा, "मन र क्रियम्" इति पाठान्तरे स्वरविकारपूर्वकमित्यर्थः । आभाषते-आलपति ॥११॥ कहींपर केशोंको बाँधना और वस्त्र पहननके पहानेसे अपने बाहुमूल स्तनों और नाभिकमलको स्पष्टरूपसे दिखलाती है ।। ११५ ॥
प्रियके नौकरोंको प्रियवचन आदिसे वशमें करती है प्रियके मित्रोंमें विश्वास रखती है और बहुत समान करती है ॥ ११६ ।।
__सखिोंके बीचमें प्रियके गुणोंको कहती है और अपना धन दे देती है। प्रियके सोनेर सोती है, उसके दुःखमें दुःख, और सुख में सुख मानती है ॥ ११७ ॥
प्रियके दूरसे देखनेपर उनके दृष्टिमार्गमें रहती हुई अपने परिजन ( सखी) के संमुख कामविकारको प्रकट कर बातचीत करती हैं ।। ११८॥