________________
तृतीयः परिच्छेदः
१७५
यथा
'श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया।
भालऽञ्जनं शोर्लाक्षा कपोले तिलकः कृतः ।।' अथ ललितम्
सुकमारतयाङ्गानां विन्यासो ललितं भवेत् । यथा
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ।।'
विभ्रममुदाहरति-स्वेति । बहिः = बाह्यप्रदेशे, आयातम्-आगतं, कान्त= प्रियं, धुत्वा = आकर्ण्य, असमाप्तविभूषया = असमाप्तप्रसाधनया कयाचित् कान्तयेति शेषः । भाले = ललाटे, दृशोः स्थाने इति शेषः । व्यञ्जनं कज्जलं, दृशोः = नयनयोः, लामा = पादरागः, एवं च कपोले = गण्डफलके, तिलकः = विशेषकः, ललाटस्थान इति शेषः, कृतः विहितः । अत्र दयिताऽऽगमनहर्षेण कान्तया अजनलाशातिलकानामस्थानेषु विन्यासाद्विभ्रमः । अनुष्ट वृत्तम् ।। १०४ ॥
ललितं लक्षयति-सुकूमारतयेति । अङ्गाना = शरीराऽवयवानां, सुकुमारतया = कोमलत्वेन, विन्यासः = स्थापनं, ललितं भवेत् ।
ललितमुदाहरति-गुरुतरेति । अथ = अनन्तरं, सललितनतितवामपादपासललितं ( कोमलतापूर्वकम् ) नतितं (नृत्यविषयीकृतम् ) वामं ( दक्षिणेतरद ) पादपन ( चरणकमलम् ) यया सा; तादृशी नायिका, अनतिलोलम् = बनतिवपलम, इतरत् = वामेत रत, दक्षिणमित्यर्थः । पद ( चरणम् ) आदधाना = भूमी विन्यस्यन्ती सती, गुरुतरकलनूपुराऽनुवादं = गुरुतरः ( अतिमहान ), कलः (मधुरः) नूपुरानुवादः (पादाङ्गदध्वनिः ) यस्मिन् कर्मणि तयथा तथा । मन्मथमन्परं = सन्मयेन (मदनाssवेशेन ) मन्थरं ( मन्दम् ) यथा तथा, जगाम = गता । अत्र ललितभावेन पदविन्यासोल्ललित नामाऽलङ्कारः ।
उ०-नायिकाने प्रियको बाहर आये हुए सुनकर ( जल्दबाजीसे ) अलकार धारणको अधूरा रखकर ललाटमें अञ्जन ( काजल ), नेत्रोंमें महावर बोर कपोलमें तिलक लगा लिया।
ललित-सुकुमारतापूर्वक अङ्गोंको स्थितिको "ललित" कहते हैं।
उ.-नपुरकी गम्भीर और मनोहर आवाज करती हुई सुकुमारतापूर्वक बाएं चरण कमलको नवाती हुई बोर दूसरे (दाहिने ) परगको भी ज्यादा पालन कर रखती हुई सुन्दरी कामविकारसे मन्दगति पूर्वक चली।