________________
साहित्यदर्पणे
भावोन्नता यथा
'मधुरवचनैः सभ्र भङ्गः कृताम्गुलितर्जन
रभसरचितेरजन्यासमहोत्सवबन्धुभिः । असकृदसकृतस्फारस्फारपाङ्गविलोकिते.
त्रिभुवनजये सा पञ्चषोः करोति सहायताम् ॥' स्वल्पत्रीडा यथा
'धन्यासि या कथयसि-' इत्यत्रेव ( १३८ पृ.) आक्रान्तनायका यथा'स्वामिन् ! भन्गुरयालक, सतिलकं भालं विलासिन् ! कुरु ,
प्राणेश ! त्रुटितं पयोधरतटे हारं पुनर्योजय। इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना शयति एतेन नायिकाया बहुविधरतद्योतनेन समस्तरतकोविदात्वं प्रतीयते । अत्र समस्तपदं बह्वर्थकम् । शिखरिणीवृत्तम् । ___भावोन्नतामुदाहरति-मधुरवचनरिति। सा = नायिका, सभ्रूभङ्गः = भ्रूविलासोपेतः, मधुरवचनैः = मनोहरवाक्यः, कृताऽगुलितर्जनः = कृतानि (विहितानि ) अगुल्या ( कर शाखया ) तर्जनानि ( भर्सनसूचनानि ) येषु तेः, रभसरचितः हर्षकृतः, महोत्सवबन्धुभिः = महोत्सवसहायः, अङ्गन्यासः = देहाऽवयवविक्षेपः, असकृत् असकृत् =वारं वारं, स्फारस्फारः = अतिदीर्घः, अपाङ्गविलोकितैः = कटाक्षविलोकनः, त्रिभुवनजये = लोकत्रयविजये, पञ्चषोः = पञ्चबाणस्य, कामदेवस्येत्यर्थः । सहायता = साहाय्यं, करोति = विदधाति । हरिणी छन्दः । भ्रमणादिभिः भावः ( अनुभावः) इयमुन्नता । हरिणी वृत्तम् ।
. स्वल्पव्रीडा यथा-धन्याऽसि या० इति । सखीसमक्षं प्रियसङ्गमवृत्तान्तसूचनादियं स्वल्पवीडः।
आक्रान्तनायकामुदाहरति - स्वामिनिति। संपूर्णचन्दानना = संपूर्णचन्द्रा (षोडशकलोपेतश्चन्द्रः ) इव आननं ( मुखम् ) यस्याः सा। तादशी नायिका, सुरताऽवसानसमये = रतिसमाप्तिकाले, मिन् = हे प्रभो ! अलकं = मदीयं चूर्णविस्तारोंसे उपलक्षित, और कहींपर अलकोंसे गिरे हुए फूलोंसे उपलक्षित होकर स्त्रीके अनेक प्रकारकी रतिक्रीडाको सूचित करती है।
भावोन्नता-वह ( नायिका ) मधुर वचनोंसे, भ्रूभङ्गापूर्वक उंगली उठाकर तर्जनोंसे, हर्षसे किये गये, महोत्सवके सहायक अङ्गन्यासोंसे पारंबार अतिदीर्घ कटाक्षपूर्वक निरीक्षणोंसे कामदेवके त्रैलोक्यविजयमें सहायता करती है।
वरग्रीडा (स्वल्पव्रीडा)-"धन्याऽसि यो कथयति०" (पृ० १३८ )। प्राक्रान्तनायका-सोलह कलाओंसे युक्त चन्द्रके समान मुखसे शोभित