________________
प्रथमः परिच्छेदः
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं जनमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ अत्र हि संभोगशृङ्गाराख्यो रसः ।
भावो यथा महापात्र राघवानन्द सान्धिविग्रहिकाणाम्
२५
विश्रब्धं = विश्वासपूर्वक, निःशङ्कमिति भावः, यथा स्यात्तथा परिचुम्ब्य = परिचुम्बनं कृत्वा, तदनु जातपुलकां = रोमान्चयुक्तां, गण्डस्थलों = कपोलफलकं, पत्युरिति शेषः । आलोक्य = दृष्ट्वा, लज्जानम्रमुखी = व्रीडाऽवनतवदना सती, सा बाला, हसता = हा कुर्वता, प्रियेण = वल्लभेन, पत्या इत्यर्थः । चिरं = बहुकालं यावत् चुम्बिता = चुम्बनविषयीकृता ।
अत्र बाला प्रियश्च आलम्बनविभावो । शून्यवासगृहादिरुद्दीपनविभावः, बालाकृतविलोकनादयः प्रियविहितव्याज निद्रादयश्चाऽनुभावाः । लज्जाहासादयो व्यभिचारिभावाः, एतैर्व्यक्तः रत्याख्यः स्थायिभावो रसरूपतां प्राप्तः । स च रसः शृङ्गारः, स च द्विविध: संभोगो विप्रलम्भश्च । अत्र कतरो रस इत्याकाङ्गायामाह - अत्र हीति । अत्र = अस्मिन् पद्म े, संभोगशृङ्गाराख्यो रसः ।
भावो यथेति - "सधारिणः प्रधानानि देवादिविषया रतिः । उद्बुद्धमात्र: स्थायी च भाव इत्यभिधीयते ॥ "
इत्युक्तलक्षणं भावमुदाहरति - ( ३- २६० )
महापात्रेति । महापात्रः = ब्राह्मणविशेषः, महामन्त्री इति कचित् । सान्धिविग्रहिक इति सन्धिविग्रहकार्यनियुक्तो राजकर्मचारिविशेषः । भावकाव्यमुदाहरति यस्थालीयतेति । अत्र तावद्भगवतो दशावतारवर्णनम् । यस्य शल्कसीम्नि जलधि: अलीयत, पृष्ठे जगन्मङ्गलम् ( अलीयत ) । दंष्ट्रायां धरणी ( अलीयत । नखे दितिसुताऽधीशः ( अलीयत ), पदे रोदसी ( अलीयेताम् ), क्रोधे क्षत्रगण: ( अलीयत), शरे दशमुखः ( अलीयत ), पाणी प्रलम्बाऽसुरः ( अलीयत ), ध्याने विश्वम् ( अलीयत ), असौ free (अलीयत ) कस्मैचित् अस्मै नम इत्यन्वयः ।
पूर्वक चुम्बन किया, परन्तु उसके कपोलको रोमान्चित जानकर वह लज्जासे अवनतमुखवाली हो गई ।
तब हँसते हुए नायकने बहुत समयतक उसका चुम्बन किया। इस पद्यमें संभोगशृङ्गार नामका रस है ।
महापात्र राघवानन्द सान्धिविग्रहिककृत भावका उदाहरण- इस पद्यमें विष्णु के दश अवतारोंका वर्णन है जिस ( मत्स्य ) के वल्कलके अवयवमें समुद्र लीन हुआ, जिस ( कच्छप ) की पीठपर भूमण्डल लीन हुआ। जिस ( वराह ) की दंष्ट्रा ( ढाढ़ )में पृथ्वी लीन हुई । जिस (नृसिंह ) के नखमें दैत्योंका अधिपति ( हिरण्यकशिपु )