SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उपमालकालकरणम् सभक्तिलोकार्पितपावजन्य विलग्नमल्लीमुकुळपणाळ्या ॥४॥ (v) समासगा पूर्णाऽऽर्थी यथा - सेवार्थमागतसुरासुस्पचसिदै 'माणिक्यमुक्तनवनपुरमाजिबनो। भासा शरद्विमलविष्णुपदानुषक्तन । मार्ताण्डमण्डलसमानमलस्यताने ॥५॥ (vi) तद्वितगा पूर्णा आणी यथा - मन्देतराच्छकुरुविन्द दळावनदा.. रामस्य मध्यकलिता नवमेखलेयम् । आकाशतः प्रसूमरोल्षणसान्ध्यराग दिमण्डलीवदामियाति विलोकयध्वम् ॥ ६॥ अत्र उपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकाना पूर्णस्वात्पूर्णोपमा । अथ लुप्तोपमोदाहरणानि - , (i) तत्रानुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा - __ यथाप्रसूनानि सुरद्रुमस्य - यथा च रत्नानि महार्णवस्य । 'उपजातिवृत्तम् 'माणिक्यवन्धनवनपुरम् - त,न। 'वसन्ततिलकावृत्तम् 'दळोपनद्धा - त वसन्ततिलकावृत्तम् । 'उक्ता वसन्ततिलका तमजाजगों गः' इति तल्लक्षणं वृत्तरत्नाकरे।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy