________________
उपमालकालकरणम्
सभक्तिलोकार्पितपावजन्य
विलग्नमल्लीमुकुळपणाळ्या ॥४॥ (v) समासगा पूर्णाऽऽर्थी यथा -
सेवार्थमागतसुरासुस्पचसिदै
'माणिक्यमुक्तनवनपुरमाजिबनो। भासा शरद्विमलविष्णुपदानुषक्तन ।
मार्ताण्डमण्डलसमानमलस्यताने ॥५॥ (vi) तद्वितगा पूर्णा आणी यथा -
मन्देतराच्छकुरुविन्द दळावनदा..
रामस्य मध्यकलिता नवमेखलेयम् । आकाशतः प्रसूमरोल्षणसान्ध्यराग
दिमण्डलीवदामियाति विलोकयध्वम् ॥ ६॥ अत्र उपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकाना पूर्णस्वात्पूर्णोपमा । अथ लुप्तोपमोदाहरणानि - , (i) तत्रानुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा - __ यथाप्रसूनानि सुरद्रुमस्य
- यथा च रत्नानि महार्णवस्य ।
'उपजातिवृत्तम् 'माणिक्यवन्धनवनपुरम् - त,न। 'वसन्ततिलकावृत्तम् 'दळोपनद्धा - त वसन्ततिलकावृत्तम् । 'उक्ता वसन्ततिलका तमजाजगों गः' इति तल्लक्षणं वृत्तरत्नाकरे।