SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ साम्दाकारमकरणम् द्वितीयो यथा - - मोचनाय तव दमणान्तका 'कल्पते विभवति क्षमासुते । ..... स्वीयवाणवडवानलच्छटा.. पीतवार्षिर'चिरादिहेष्यति ॥ अत्र कल्पतेविभवतीत्याख्यातयोः पुनरुतवदाभासः । . ॥ अथ लाटानुप्रासः ॥ 'तापर्यभेदयुक्तशब्दार्थपौनरुत्य लाटानुप्रासः । यथा - सीतापतेभगवतो वचनं वचनं धनुर्धनुस्तस्य । बाणो वाणो भुवने चरितं चरितं यशोयशस्तस्य। अत्र द्वितीयवचनबाणशब्दावमोषत्वरूपधर्मपरौ । द्वितीयचरितयशशब्दावपि पुण्यत्वरूपधर्मपराविति तात्पर्यभेदः ॥ ६॥ 'कल्पतेऽपि भवति क्षमासुते-म,न 'रचितामहेष्यति-त. - (i) शाब्दस्तु लाटानुप्रासः भेदे तात्पर्यमावतः । . ....... (काव्यप्रकाशः-९ उल्लासः) (ii) शब्दार्थयोः पौनरुत्यं यत्र तात्पर्यभेदद्वत् । स काव्यतापर्यविदा लाटानुप्रास इष्यते । (प्रवापरुद्रीये-बन्दाबाहामकरणम्) 'आर्यावृत्तम्
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy