SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ जन्याविद्धमरातिमान्यत्कत निकाणं यथायिः पहे देवानां स सदोमिनिवसरवासना से दहे ॥ अत्र कविकाव्यनामनी निगडे पाटेश्वरकातिः । बन्धरामायणम् । अस्मत्पुत्रवेङ्कटेश्वरकृतचित्रपायाखाः विचाको एते । : 'अर्धभ्रमकबको यथा-- - विचचार विशालाक्षी चमरीष गदाकुला। चापति वामामिदशा समाराधना प्रवि। -सीतावर्णनम् सर्वतोभद्रकाली का 'न तापापाहिनतारताललतारता। हिताचाहचाहि पाराललवालता ।। -मसेनावर्णनम् करणबन्धो यथा .. . रामं देवं धामायातं प्राकाराम्बोधारातारम् । गेयी महासंपापा बन्द हो त भिवादि। Gi) रुकः कद्रुविधप्रगेयंचलितः यच्छलेकम्पनैः । .. ___जन्याविद्धमरातिमान्य च कृत कामं यथाविः पदे . ' पादानी स सदोरुमिर्मिजशरैरैष्वासनः शं ददे ॥ - निर्वाण-आ . शार्दूलविक्रीडितवृत्तम् । ''अर्धभ्रमकबन्धो' इत्यारभ्य 'कङ्कणबन्धो यथा' इति पर्यन्तम् आ प्रतौ मायः नास्ति । ति प्रतावस्ति । पूर्वोक्तानुसारेण सामान्यतः शब्दालकारप्रकरणभागः सर्वत्र प्रतौ दोषप्रस्तः । गत्यन्त. राभावात् तथैव दत्तः ।. ... नतातापापाहिलामतास्मललतास्ता। ... . हिताहाबावाहाताहापालवाललबालवान
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy