SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 284 भलङ्कारराघवे 241 242 73) कारणमालालङ्कारलक्षणम् - 'पूर्व पूर्व प्रति यदा हेतुः स्यादुत्तरोत्तरम् । तदा कारणमालाख्यमलकरणमुच्यते ॥' 74) मालादीपकालंङ्कारलक्षणम् - .' यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम् । प्रत्युत्कर्षावहत्त्वं तन्मालादीपकमुच्यते ॥' इति विद्यानाथादिलक्षणमङ्गीकृतम्। 75) सारालङ्कारलक्षणम् - 'यत्रोचरोत्तरेषां स्यात् पूर्व पूर्व प्रति क्रमात् । विशेषणत्वकथनमसावेकावली मता ॥' - इति विद्यानाथलक्षणमङ्गीकृतम् । 77) संसृष्टयलंकारलक्षणम् - . 'तिलतण्डुलन्यायेनालङ्काराणां मिथः संबन्धे संसृष्टिः' 78) संकरालङ्कारलक्षणम् - 'क्षीरनीरन्यायेन अलङ्काराणां मिथः संबन्धे संकरः' 243 :45 247
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy