SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 220 282 अलङ्कारराघवे 58) प्रत्यनीकालंकारलक्षणम् --- 'प्रतिपक्षप्राबल्ये येन केनापि संबन्धेन तदीयस्य तदीयत्वबुद्ध्या तिरस्कारः प्रत्यनीकालकारः' 216 59) अनुमानालंकारलक्षणम् - 'साध्यानाभाससाधननिर्देशसाध्यज्ञानरूपालङ्कारोऽनुमाना लङ्कारः 60) काव्यलिङ्गालङ्कारलक्षणम् - 'ज्ञापकसमर्थकेतरहेतोरहेतुविवक्षितशब्दार्थत्वगतत्वे काव्यलिङ्गम् ' 223 61) अर्थान्तरन्यासालंकारलक्षणम् - 'सापेक्षस्यार्थस्यार्थान्तरेण समर्थनमर्थान्तरन्यासः' 62) यथासंख्यालङ्कारलक्षणम् - 'उद्दिष्टानां पदर्थानां पूर्व पश्चाद्यथाक्रमम् । अनूद्देशो भवेद्यत्र तद्यथासंख्यमिष्यते ॥' इति विद्यानाथादिलक्षणमेवाङ्गीकृतम् 226 63) अर्थापत्यलङ्कारलक्षणम् - 'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥' इति विद्यानाथादिलक्षणमेवोरीकृतम्। 227 64) परिसंख्यालङ्कारलक्षणम् - 'एकस्य वस्तुनोऽनेकत्र प्राप्तावेकत्र नियमनेन अन्यनिवृत्तित्वेन विवक्षितान्यनिवृत्तिः परिसंख्या' 229 225 अनूहशा
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy