SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 274 अलङ्कारराघवे 64 नुत्पादकनिर्णीतविशेषांशतादात्म्यावस्थितैकारोपः परिणा मालंकारः' 7) भ्रान्तिमदलंकारलक्षणम् - 'अलंकारत्वे सति व्यधिकरणप्रकारकव्यवहारहेतुतावच्छेदका वच्छिन्नाधिष्ठानसदृशवस्त्वन्तरनिश्चयो भ्रान्तिमान्' 8) अपह्नवालंकारलक्षणम् - 1) 'प्रकृतं निषिध्य तत्सादृश्यान्यप्रसाधनरूपत्वाधिकरणवे सति प्रकृतसदृशं प्रसाध्य प्रकृतनिषेधरूपत्वानधिकरणत्वे सत्येतद्विशेषणविशेष्योभयानधिकरणत्वमपह्नवत्वम् ' 73 ii) ' विषयापह्नवसहकृतस्वसत्ताविनाभूतसत्ताधिकरणचमत्कारक सदृशारोपो अपह्नवः' 9) सन्देहालंकारलक्षणम् - 'प्रकृतसदृशाप्रकृतस्येदन्तयानिर्दिष्टाप्रकृतार्थमित्तिकांशीभूत सन्देहगोचरत्वात्यन्ताभावानधिकरणत्वं सन्देहालङ्कारत्वम्' 78 10) उल्लेखालंकारलक्षणम् - 'अनेकधर्मसंबन्धाद्विषयाश्रयभेदत्वविशिष्टगृहीतृभेदत्वानधिकरणभेदव्यतिरिक्तभेदात् एकस्यानेकधोल्लेखनम् उल्लेखा लंकारः' 11) उत्प्रेक्षालंकारलक्षणम् - ' यत्रानुपात्तं नियमात् प्रकृतं न भवत्यसौ उत्प्रेक्षाध्यवसायस्स्यादिति लक्षणनिर्णयः । यत्राध्यवसाये प्रकृतस्य पृथगुपादानमनावश्यकमसावध्यवसायः उत्प्रेक्षा' क्षणम् 90
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy