SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 268 अलङ्कारराघवे रलयोडलयोः वि.ध. 11. विरोधे तुल्यवलयोः वि.ना. 234 रूपत्वादिधर्म य.दी. 129 विरोधः सोऽविरोधे का.प्र. 138 विरूपकार्यनिष्पत्ति सा.चि. 146 विलसति विशेषणानां वि.ध. 185 वर्णानामथ पद्मादि वि.ध. 13 विशेषणसाभिप्रायत्वं अ.स. 185 वर्णानां खड्गाद्याकृति अ.स. 13 विशेषणानां तौल्येन वि.ना. 115 वर्ण्यमानार्थमात्रो य.दी. 186 विशेषणानां वैशिष्टयं य.दी. 188 वस्तुना वस्त्वन्तर अ.स. 125 विशषणानां सहकृत सा.चि. 185 वस्तुस्पृहणीयत्वे वि.ध. 243 विशषणानां साम्यात् अ.स. 114 वस्तुस्वभाव उच्चैः , 137 विशषणैः यत् साकूतैः का.प्र. 185 वस्त्वन्तरप्रतीतिः .. 68 विशषबोधायोक्तस्य वि.ना. 193 वाक्यार्थगतत्वेन अ.स. 169 विशेषबोधाय निषेध य.दी. 194 वाक्यार्थगतत्वेन वि.ध. 169 विशेषोक्तिरखण्डेषु का.प्र. 184 वाक्यार्थो यदि हेतुः . ,. 222 विशेष्यस्यापि साम्ये अ.स. 181 वाक्यं यदन्येन . सा.चि. 120 विषमं विरूपघटना वि.ध. 146 विचित्रं तत्प्रयत्लो यो सा.चि. 160 विषयस्यानुपादानात् वि.ना. 102 विचित्रं स्वविरुद्धस्य वि.ना. 160 विषयस्यापह्नवे अ.सा. 72 विना प्रसिद्धमाधारम् का.प्र. 143 विषयापह्नवसह य.दी. 74 विना संबन्धि यत् वि.ना. 112 विषयी यत्र विषया र.गं. 64 विनोक्तिस्सा विना का.प्र. 113 विषयो विषयत्वेन सा.चि. 61 विपर्यास उपमान , 49 विषयो विषयी यत्र वि ना. 76 विरुद्धकार्यस्य वि.ना. 146 व्यक्त्यनपेक्षनैयत्येन य.दी. 51 विरुद्धकार्योत्पत्ति य.दी. 147 व्याजत्वेन व्याजेन य.दी. 123 विरुद्धाभासत्वं अ.स. 138 व्याजस्तुतिः मुख निन्दा का.प्र. 200 विरोधे तुल्यबलयोः सा.चि. 234 व्याजोक्तिः छद्मना का.प्र. 122
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy