________________
228
उदाहरणम्
-
'रविस्तिरोदधे रत्नरामकोटीरतेजसा । तत्र पावकशीतांशुतारादीनां तु कथा || '
-
॥ अथ परिसंख्यालंकारः ||
अस्यापि पूर्ववत् पेटिकासङ्गतिः । अर्थान्तरा पतनगर्भार्थापत्तिनिरूपणानन्तरम् अर्थान्तरवर्जनप्रधानपरिसंख्यायाः वृद्धिः स्थत्वात् अस्याः प्रासङ्गि क्यवान्तरसङ्गतिः ।
ननु
6
किञ्चित्पृष्टमपृष्टं वा कथितं यत्प्रकल्पते । तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ||
"
इति काव्यप्रकाशकारः ।
' एकास्याने प्राप्तावेकत्र नियमनं परिसंख्या '
अलङ्कार
इत्यलङ्कारसर्वस्वकारः ।
८
' एकस्यानेकत्र प्राप्तावेकत्र यो भवेन्नियमः । ख्याता सा परिसंख्या संख्यावद्भिश्चतुर्भेदा ||
"
इति विद्याधरः ।
'सत्यां प्राप्तावनेकस्मिन् एकदेशस्य वस्तुनः । स्यादेकस्मिन् नियमनं परिसंख्या चतुर्विधा || ' इति साहित्यचिन्तामणिकारः ।
' एकस्य वस्तुनः प्राप्तावनेकत्रैकदा यदि । एकत्र नियमः सा हि परिसंख्या निगद्यते || '
तत्र द्वितीयादिलक्षणानि न युक्तानि ।
इति विद्यानाथः ।