SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 146 मलकारराघ 'क्वचिद्यदतिवैधात् न श्लेषो घटनामियात् । .. कर्तुः क्रियाफलावाप्तिः नैवानर्थश्च यद्भवेत् || गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये । क्रमेण च विरुद्ध यत्स एष विषमो मतः ||' .. इति काव्यप्रकाशकारः । 'यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम् । तथा कश्चिदर्थ साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भो यावदनर्थप्राप्तिरपीति तद्वितीयं विषमम् । अत्यन्ताननुरूपसङ्घटनयोविरूपयोश्च सङ्घटनं तत् तृतीयं 'विषमम् ।' इत्यलकारसर्वस्वकारः । 'विषमं विरूपघटना विसदृशकार्यादभीष्टयोजननम् । इत्येकावळीकारः । 'विरूपकार्यनिष्पत्तिघटना च विरुद्धयोः । इष्टासिद्धावनिष्टार्थप्राप्तिध विषमं तथा ||' इति साहित्यचिन्तामणिकारः । 'विरुद्धकार्यस्योत्पत्तियंत्रानर्थस्य वा भवेत् । विरूपघटना चासौ विषमालंकृतिर्मता ॥' इति विद्यानाथः । . तत्र सर्वत्र वक्तव्यं किमेकं लक्षण, लक्षणत्रयं वा । नाद्यः । असंभव. प्रसंगात् । नेतरः । परस्परमव्याप्तः । नापि तृतीयान्यतरत्वं लक्षणमिति वाच्यम् । अन्यतरशब्दार्थस्य प्रागुक्त नयेन दुर्निर्वचत्वात् । तस्माद्विषमा. 1 ' विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसङ्घटना च विषमम्' इत्यलकारसर्वस्वे लक्षणम् । 'न्यायेन-त,न ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy