SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ समासोक्त्याकारप्रकरणम् 1119 iii) तथा - परस्वरूपं प्रतिपादयित्री ___साराद्भुतश्लेषविशेषहेतुः । . वेदान्तविद्या रघुनायकस्य ... वपुष्यलङ्कारकरी बभूव ॥ अत्र वेदान्तविद्यारूपशास्त्रीयवस्तुनि अलङ्कारशास्त्रीयव्यवहारसमारोपः। iv) तथा - प्रकाश्यमानावयवाप्रमेय. पदामिरामा स्फुटमानरूपा । तिरस्कृतान्या त्वयि तकविधा 'बिभाति सक्ता रघुनाथ ! 'सत्यम् । अत्र तर्कविद्यारूपशास्त्रीये वस्तुनि पतिव्रतात्वारोपः । - ॥ अथ वक्रोक्तिः ॥ समासोक्त्यनन्तरं श्लेषगर्भत्वधर्मानुप्रवेशात् वक्रोक्तिनिरूपणमुचितमित्यवान्तरसंगतिः । ननु - 'अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्याम् ....... अन्यथायोजनं चक्रोक्तिः' इत्यलकारसर्वस्वकारः । 1 उपजातिवृत्तम् । स्फुटमानभूमा-आ 'विभाति सक्तेति'-चतुर्थपादः 'आ' प्रती लुप्तः । * उपेन्द्रवज्रावृत्तम् ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy