________________
117
र्तकपरमिति नोपलक्षणनिबन्धनसमासोक्तावव्याप्तिः । तत्र त्रिविधं विशेषणम् । श्लिष्टं साधारणमौपम्यगर्भ चेति ।
समासोसथलङ्कारप्रकरणम्
चक्रे 'विलासे मवहारवल्लीं ॥
अत्र उपकण्ठं नीतेत्यादिविशेषणसाम्येन हारस्य नायिकात्वप्रतीतिः । स्वभर्तुरिति विशेषणमहिम्ना रामस्य नायकत्वप्रतीतिः ।
i ) तत्र लिष्टविशेषणेन यथा - नीतोपकण्ठं गुणयोगरम्या युतोरुरुच्या तरळामिरामा ।
स्वभर्तु राजप्रियनन्देस्य
(ii) साधारणेन यथा
दूतीत्वप्रतीतिः ।
1
2
कान्तेन प्रेषितां मुद्रा 'स्वीयचित्तोपलालिनीम् । प्रशान्तशोकसन्ताषा विलोक्याऽजनि मैथिली ॥
अत्र कान्तेन प्रेषितामित्यादिसाधारणविशेषणसाम्येन राममुद्रिकायाः
(iii) औपम्यगर्भविशेषणेन यथा -
विलासन्निव हारवल्ली- - आ
उपजातिवृत्तमिदं पद्यम् |
• ' स्वीयचित्तापलालिनीम् ' इति मातृकायामस्ति । स तु पाठः
"
स्वीय चित्तोपलालिनीम् ' इति परिवर्तितः ।
हारप्रभूनमालाढ्यो कल्पशाखोपशोभितः । पाणिपल्लवसंपनो रामभद्रो विराजते ||
अत्रौपम्य गर्भविशेषणमहिम्ना रामस्य कल्पवृक्षत्वप्रतीतिः ।