SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 117 र्तकपरमिति नोपलक्षणनिबन्धनसमासोक्तावव्याप्तिः । तत्र त्रिविधं विशेषणम् । श्लिष्टं साधारणमौपम्यगर्भ चेति । समासोसथलङ्कारप्रकरणम् चक्रे 'विलासे मवहारवल्लीं ॥ अत्र उपकण्ठं नीतेत्यादिविशेषणसाम्येन हारस्य नायिकात्वप्रतीतिः । स्वभर्तुरिति विशेषणमहिम्ना रामस्य नायकत्वप्रतीतिः । i ) तत्र लिष्टविशेषणेन यथा - नीतोपकण्ठं गुणयोगरम्या युतोरुरुच्या तरळामिरामा । स्वभर्तु राजप्रियनन्देस्य (ii) साधारणेन यथा दूतीत्वप्रतीतिः । 1 2 कान्तेन प्रेषितां मुद्रा 'स्वीयचित्तोपलालिनीम् । प्रशान्तशोकसन्ताषा विलोक्याऽजनि मैथिली ॥ अत्र कान्तेन प्रेषितामित्यादिसाधारणविशेषणसाम्येन राममुद्रिकायाः (iii) औपम्यगर्भविशेषणेन यथा - विलासन्निव हारवल्ली- - आ उपजातिवृत्तमिदं पद्यम् | • ' स्वीयचित्तापलालिनीम् ' इति मातृकायामस्ति । स तु पाठः " स्वीय चित्तोपलालिनीम् ' इति परिवर्तितः । हारप्रभूनमालाढ्यो कल्पशाखोपशोभितः । पाणिपल्लवसंपनो रामभद्रो विराजते || अत्रौपम्य गर्भविशेषणमहिम्ना रामस्य कल्पवृक्षत्वप्रतीतिः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy