SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ विनोत्यलङ्कारप्रकरणम् गृध्रस्समागत' इत्यत्र संयुक्तावस्थाहानेन 'गृध्रप्रतीतेर्विकृतिसम्भवात् 'अतिव्यायापत्तिः । अत एव " एकेन विना किश्चित् यत्रान्यत् स्यात्सतोऽसतो यद्वा' इति विधाघरलक्षणं, "विनोक्तिस्सा विनाऽन्येने'त्यादिकाव्यप्रकाश कारलक्षणं च निराकृतं बोध्यम् । प्रागुक्तदूषणानतिवृत्तेः । तस्मात् विनोक्तिलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - 4 1 , 6 रम्यतावत्वे सत्यरम्यत्व' रहितं रम्यत्वारम्यत्वोभयाभावानधिकरणम् 'एकेनापि विना भूतं वस्तु यत्रोपनिबध्यते सा विनोक्तिः इति लक्षण निष्कर्ष: । अत्र रम्यतावत्वं विशेषणम् । अरम्यत्वं विशेष्यम् । तदुभय' वैशिष्ट्यं तद्राहित्यम् । रम्यता पर्यवसायिविनोक्तावरम्यत्वाभावाद्युक्तम् । अरम्यतापर्यवसायित्रिनोक्तौ तु रम्यत्वाभावात् घटते । स्थाणु विना गृध्रस्समागत' इत्यादवतिव्याप्तिनिरासार्थ, रम्यत्वारम्यत्वोभयाभावा. नविकरणपदम् । स्थाणु विना भूतगृध्रादेः रम्यत्वारम्यत्वाभावद्वयाधिकरणत्वात् तेन तद्व्यावृत्तिस्सिध्यति । - 4 उदाहरणम् i) अरम्यतापर्यंवसायि विनोक्तिर्यथा गृध्रप्रतीतिः विकृतित, न * अतिव्यायापत्तेः न 2 3 विनोक्तिः सा विनाऽन्येन यत्रान्योऽसन्नथेतरः रामस्याग्रे प्रसन्नस्य भूषणालोकनं विना । किं फलं संभवेदत्र जनलोचनसंपदाम् ॥ सहितं-त " येन केनापि विना —त, न 6 £13 6 9 (काव्यप्रकाशः - १० उल्लासः) 'विशिष्टम् —न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy