________________
106
প্রামক ५) कार्यकारणयोर्विपर्ययरूपातिशयोक्तिः यथा --
अतिप्रेम्णा गत्या वसति वसतिद्वारनिकटं बहिर्देशे रामे नियमयति शिष्याननुचरान् । न यावत्कोटीरस्फुटमणिरुचो यान्ति निलय
स्वभक्तानां 'तापत् विगळदुरु दारिद्यतिमिरम् ॥ अत्र 'रामचन्द्रमणिकोटीरकान्तिप्रवेशात् पूर्वमेव 'भक्तगृहागतदारिय. विनाशरूपं कार्य निर्दिष्टम् ।
॥ अथ उक्तिपेटिका ॥ अध्यवसायपेटिकानन्तरं तदन्तर्गतातिशयोक्तेः उपयुक्तिपेटिकाया बुद्धिस्थत्वात् तन्निरूपण मुचितमेवेति पेटिकयोस्सङ्गतिः ।।
॥ अथ सहोत्यलङ्कारः ।। अतिशयोक्त्यनन्तरं तद्धेतुकसहोक्तिनिरूपणम् उचितमेवेति अवान्तरसङ्गतिः । ननु तत्र -- 'सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्'
. इति काव्यप्रकाशकारः । · उपमानोपमेययोरेकस्य प्राधान्यनिर्देशे अपरस्य
सहार्थसंबन्धे सहोक्तिः' इत्यलकारसर्वस्वकारः । 1 तावद्विगतमुरु-न 'शिखरिणीवृत्तम् । 'सैः रुदैच्छिन्ना यमनसभलागः शिखरिणी'
इति तल्लक्षणं वृत्तरन्नाकरे। 'राचन्द्रकोटीर-आ 'भक्तगृहदारिद्रयतमोनाशरूप-आ 'मुचितमिति-त,न