SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 102 2 ' उपमानस्य निर्देशो निगीर्णे प्रकृते धिया । प्रकृतस्य यदन्यत्वं यत्प्रौढोक्त्या च कल्पनम् ॥ कार्यकारणयोर्यश्च व्युत्क्रमस्तुल्यकालता । या स्यादतिशयोक्तिस्स्यात् प्रोक्तैवं पश्चधा बुधैः || ' अलङ्कारराघवे इति साहित्यचिन्तामणिकारः । 4 ''विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिस्स्यात् कविप्रौढौक्तिसम्मता || ' तत्र न तावत् काव्यप्रकाशकारलक्षणं युक्तम् । एकलक्षणत्वे असंभवापत्तेः । भिन्नलक्षणाङ्गीकारे परस्परमव्याप्तेः । अतो नेदं सामान्यलक्षणं युक्तम् । एतेन विद्याधरसाहित्यचिन्तामणिकारलक्षणे अपि निरस्ते । उक्तविकल्पतद्दूषणसाम्यात् । ननु तेषां विशेषलक्षणमेवाभिप्रेतम् इति न सामान्यलक्षणं,येनोक्तदोषः स्यादिति चेन्न । तैः पृथक्सामान्य लक्षणस्या कथितस्वात् । तदनुक्त्वा प्रथमत एव विशेषलक्षणकथने अप्राप्तकालत्वप्रसङ्गात् । यदप्यलङ्कार सर्वस्वकारलक्षणं तदपि न युक्तम् । कार्यकारणविपर्ययरूपातिशयोक्तावव्याप्तेः । तत्र अध्यवसायस्यैवाभावेनाध्यवसितप्राधान्यस्य वक्तुमशक्यत्वात् । न च न सातिशयोक्तिरेवेति वाच्यम् । स्वयमनु गतलक्षण 1 1 ' चित्रमीमांसायामपि अयमेव श्लोकः अतिशयोक्त्यलङ्कारलक्षणत्वेन पठितः —'सम्मता' इति स्थले 'जीविता' इति परिदृश्यते । काव्यप्रका शिकाकारलक्षणं—त, न 8 इति सामान्यलक्षणमिति नोक्तदोषः स्यादिति चेन्न लक्षणस्याधीतत्वात् - आ इति विद्यानाथः । -- म
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy