________________
-: अयोदाहरणानि-
. . (i) 'अवयवानामवयविनम्ध रूपणे समस्तवस्तु विषयकं रूपकं यथा - . साकेतप्रमदागुत्पलकुले सद्यो विकासोन्मुखे ।
3हष्टेष्वर्थिचकोरकेषु जनतासिन्धौ च वृद्धि गते । का देहालकृतिचारुहीरसुषमाज्योत्ला समुद्भासयन्
आरूढः कनकासनोदयगिरि श्रीरामचन्द्रोऽजनि ॥ (ii) अक्यवरूपणात् अवयविनो रूपणावगतौ एकदेशवर्तिरूपकं यथा
कुम्मसंभवमहार्णवार्पितं.
विनति त्रिभुवनोत्तरं मणिम् ॥ प्रेक्षको रघुवरे जनो द्वयो..
रन्वेवन गुण इत्यमन्यत ॥ ... अत्र अगस्त्यस्यावयवस्य महार्णवरूपणे तदर्पितमणेः कौस्तुभत्वं रूप्यते । रामस्य च विष्णुत्वं रूप्यत इत्येकदेशवर्तित्वम् ।
(iii) 'अवयवनिरूपणमात्रे कविरसम्भविश्रान्ती निरवयवम् । ('अवयवनिरूपणमात्रेऽपि तथैव ।
कम्म
वमहाणवा
प
1 'यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते तत् समस्त
वस्तुविषयं रूपकम् ' (प्रतापरुद्रीयम्) 'विषयरूपकम्-न...... 'शार्दूलविक्रीडितवृत्तम् .. ' ' यत्रावयवरूपणादयविनो निरूपणं गम्यते तदेक देशविवर्तिरूपकम्'।
(प्रतापरुद्रीयम्) रन्वयानुगुण-त ' यत्रावयवनिरूपणमात्रे कविसंरम्भविश्रान्तिः तन्निरवयत्र रूपकम् । . .. अवयवनिरूपणमात्रेऽपि तदेव (प्रतापरुद्रीयम्-रूपकालंकारप्रकरणम्) ' 'अवयवनि' इति भागः योजितः। ::