SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ -: अयोदाहरणानि- . . (i) 'अवयवानामवयविनम्ध रूपणे समस्तवस्तु विषयकं रूपकं यथा - . साकेतप्रमदागुत्पलकुले सद्यो विकासोन्मुखे । 3हष्टेष्वर्थिचकोरकेषु जनतासिन्धौ च वृद्धि गते । का देहालकृतिचारुहीरसुषमाज्योत्ला समुद्भासयन् आरूढः कनकासनोदयगिरि श्रीरामचन्द्रोऽजनि ॥ (ii) अक्यवरूपणात् अवयविनो रूपणावगतौ एकदेशवर्तिरूपकं यथा कुम्मसंभवमहार्णवार्पितं. विनति त्रिभुवनोत्तरं मणिम् ॥ प्रेक्षको रघुवरे जनो द्वयो.. रन्वेवन गुण इत्यमन्यत ॥ ... अत्र अगस्त्यस्यावयवस्य महार्णवरूपणे तदर्पितमणेः कौस्तुभत्वं रूप्यते । रामस्य च विष्णुत्वं रूप्यत इत्येकदेशवर्तित्वम् । (iii) 'अवयवनिरूपणमात्रे कविरसम्भविश्रान्ती निरवयवम् । ('अवयवनिरूपणमात्रेऽपि तथैव । कम्म वमहाणवा प 1 'यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते तत् समस्त वस्तुविषयं रूपकम् ' (प्रतापरुद्रीयम्) 'विषयरूपकम्-न...... 'शार्दूलविक्रीडितवृत्तम् .. ' ' यत्रावयवरूपणादयविनो निरूपणं गम्यते तदेक देशविवर्तिरूपकम्'। (प्रतापरुद्रीयम्) रन्वयानुगुण-त ' यत्रावयवनिरूपणमात्रे कविसंरम्भविश्रान्तिः तन्निरवयत्र रूपकम् । . .. अवयवनिरूपणमात्रेऽपि तदेव (प्रतापरुद्रीयम्-रूपकालंकारप्रकरणम्) ' 'अवयवनि' इति भागः योजितः। ::
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy