SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 274 अलपकारराघवे अत्र पापान्यहरन् त्वं प्रकीर्णकिरणव्रातः चण्डभानुरिवेत्युपमानोपमेययोः वैसादृश्यम् ॥ १२) यत्रोपमानमप्रसिद्ध तदप्रसिद्धोपमम् ॥ यथा भगवन् ['पादचन्द्रस्ते] राम जीयादहनिशम् । त्वत्सेवया प्रशाम्यन्ति सद्यस्तापा ममाखिलाः ॥ २९१ ॥ अत्र पादस्य चन्द्रौपम्यं कविजनाप्रसिद्धमिति अप्रसिद्धोपमता ।। . १३) हेतु विना कृतार्थकथनं हेतुशून्यम् ॥ यथा मया नानाविधापानि रचितानीह जन्मनि । 'उपेक्षा तमिरासेऽध नोचिता रघुनन्दन ॥ २९२ ॥ अत्र उपेक्षा नोचिता इत्यत्र परमकारुणिकत्वादिहेतु!क्त इति हेतुशून्यता ॥ १४) अलङ्काररहितं निरलकारम् ॥ यथा उत्थापयन् कामदण्डं परनायुचितं तथा । काल नयति रामेह त्वत्सेवाविमुखो जनः ॥ २९३ ॥ ' मूलमातृकाया रामचन्द्रः इति वर्तते। विवरणे 'अत्र पादस्य चन्द्रौपम्य कविजनाप्रसिद्धमिति अप्रसिद्धोपमता' इति कथनानुसारात् 'पादचन्द्रम्ते' इति पाठः स्वयं स्वीकृतः । २ तन्निरासे तवोपेक्षा नोचिता रघुनन्दन-त 3 परस्त्रीयोनिचिन्तया कालं-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy