SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ दोषनिरूपणम 255 दुष्कर्मजातं हर मे रामचन्द्रान्यथा मया विलब्धे ते 'क्रियाजाले तत्फलं भोक्ष्यते भवान् ॥२४४ ॥ अत्र प्राप्त्यर्थतया प्रसिद्धस्य विलब्धशब्दस्य. दानपरत्वेन प्रयोगात् गूढार्थता। . 'अर्पिते ते क्रियाजाल' इति सम्यक् पाठ : । १०) पामरव्यवहारप्रसिद्धं ग्राम्यम् ॥ यथानिवर्त्य रामाम्बुद दोषतापं . . . त्वं भोगयोनौ भवदाश्रितानाम् । दयामृतैस्सान्द्रविमृष्यमाणे रोमाञ्चशष्पौषमुदश्चयाशु ।। २४५ ।। अत्र योनिशप्पशब्दौ ग्राम्यौ ॥ "जातं त्वमङ्गे भवदाश्रितानां रोमाञ्चजालं समुदश्चयाशु । इति सम्पक पाठः। ११) रूढिप्रच्युतमन्यार्थम् ॥ यथा वेदान्तवेद्यावनिनन्दनीश ... . ... ___साक्षात् कृतिस्ते दुरितांतसाध्या ...... 1 क्रिया जाते2 जालं-ज
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy