________________
दोषनिरूपणम
255
दुष्कर्मजातं हर मे रामचन्द्रान्यथा मया विलब्धे ते 'क्रियाजाले तत्फलं भोक्ष्यते भवान् ॥२४४ ॥ अत्र प्राप्त्यर्थतया प्रसिद्धस्य विलब्धशब्दस्य. दानपरत्वेन प्रयोगात् गूढार्थता। .
'अर्पिते ते क्रियाजाल' इति सम्यक् पाठ : । १०) पामरव्यवहारप्रसिद्धं ग्राम्यम् ॥ यथानिवर्त्य रामाम्बुद दोषतापं . . .
त्वं भोगयोनौ भवदाश्रितानाम् । दयामृतैस्सान्द्रविमृष्यमाणे
रोमाञ्चशष्पौषमुदश्चयाशु ।। २४५ ।। अत्र योनिशप्पशब्दौ ग्राम्यौ ॥
"जातं त्वमङ्गे भवदाश्रितानां रोमाञ्चजालं समुदश्चयाशु । इति सम्पक पाठः। ११) रूढिप्रच्युतमन्यार्थम् ॥ यथा
वेदान्तवेद्यावनिनन्दनीश ... . ... ___साक्षात् कृतिस्ते दुरितांतसाध्या ......
1 क्रिया जाते2 जालं-ज