________________
रसप्रकरणम्
189
जेता क्षत्रिय वैरिणो हतखरः प्रोद्दण्डतावालिनो । बद्धाब्धिर्महिमास्य रावणरिपोनिर्वर्ण्यते केन वा ? ॥ १४५॥ वैराग्यादिना निर्विकारचित्तत्वं शमः। यथाविध्युक्तं कृतमात्मकर्मनिखिलं कृत्वैव रामार्पण लोकं राममयं विचिन्त्य रचितश्रीरामनामस्मृतिः । श्रीरामायणमन्त्रकर्षनपरः श्रीराममन्त्रं अपन् यः पुण्यो नयतीह कालकलिकामन्यो न धन्यस्ततः॥१४६ ॥ शृङ्गाररसस्थालम्बनविभावो यथाशृङ्गारनामरसदैवमनन्यजन्य
तातं स्वयं विलसिवाक्यवाभिरामम् । लीलावसन्तसमये समवेक्ष्य समं . .
साकेतयौवतमभूदनिमेषनेत्रम् ॥१४७ ॥ गद्दीपनरिमावो यथा
उल्लद्ध्यात्मनि यौद्धरि प्रतिमटे रोमालिवेलागुणं मध्यस्थेपि वलित्रये क्षितिभुवो बाल्ये विभङ्ग गते ।
1 शमो वैराग्यादिना निर्विकारचित्रत्वम
. . (प्र. रु. रसप्रकरणम्) समयं समवेक्ष्य
.
.
-