________________
अलङ्कारराघवे
पीत्वा बलात् मधुषने मधु वानरेषु तदक्षिणां विमतिनां बिजदेवमार्गम् । सन्दर्भयत्सु रूपमा कति नातिदासान आतेनिरे विहसितोद्धसितावहासान् ॥ १३५ ॥ 'इष्टजनवियोगादिना आत्मनि दुःखातिभूमिश्शोकः । यथासिन्धुः पल्बलबत्सुला इति मायुक्तं त्वया मारुते खामिन रापन तलथैव न सूपा तबद्य पाथोनिधिः । एषोऽधंकावीचिलति कथं जाने न तत्कारणं
नूनं मावति मत्क्रियाश्रुनयनैलङ्काम्बुयन्त्रोद्गतः ॥१३६ ॥ यथा वा
सिन्धावन्तरभाजिलक्ष्मण कथं सीवाहरसाध्यते चापाद्राम बक्षाने सजति पितरशीनवाणोत्करैः। अद्याब्धि नु कथ तरामि भगवन को का सोचाम्बुधिः "विश्लेषात्मक एष भूमिसुतया धैर्येण तं लक्ष्य ॥१३७ ॥
1 (i) बन्धुव्यापत्तिदोगत्यवननाशादिभिः कृतः।
चित्तक्लेशभरः शोक:- (रसार्णवसुधाकरः-द्वि. उल्लासः-१४०) (ii) सकेन्द्रियपरिक्लेशः शोक इत्यभिधीयते । .. सत्त्वाविपरिभेदेन स त्रिधा परिपठ्यते ।।
(भावप्रकाश:-द्वितीयोऽधिकारः) २ रखोद्याम्बुधिः—म ३ विश्लेषोत्कर एष त