SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ अलङ्कारराघवे पीत्वा बलात् मधुषने मधु वानरेषु तदक्षिणां विमतिनां बिजदेवमार्गम् । सन्दर्भयत्सु रूपमा कति नातिदासान आतेनिरे विहसितोद्धसितावहासान् ॥ १३५ ॥ 'इष्टजनवियोगादिना आत्मनि दुःखातिभूमिश्शोकः । यथासिन्धुः पल्बलबत्सुला इति मायुक्तं त्वया मारुते खामिन रापन तलथैव न सूपा तबद्य पाथोनिधिः । एषोऽधंकावीचिलति कथं जाने न तत्कारणं नूनं मावति मत्क्रियाश्रुनयनैलङ्काम्बुयन्त्रोद्गतः ॥१३६ ॥ यथा वा सिन्धावन्तरभाजिलक्ष्मण कथं सीवाहरसाध्यते चापाद्राम बक्षाने सजति पितरशीनवाणोत्करैः। अद्याब्धि नु कथ तरामि भगवन को का सोचाम्बुधिः "विश्लेषात्मक एष भूमिसुतया धैर्येण तं लक्ष्य ॥१३७ ॥ 1 (i) बन्धुव्यापत्तिदोगत्यवननाशादिभिः कृतः। चित्तक्लेशभरः शोक:- (रसार्णवसुधाकरः-द्वि. उल्लासः-१४०) (ii) सकेन्द्रियपरिक्लेशः शोक इत्यभिधीयते । .. सत्त्वाविपरिभेदेन स त्रिधा परिपठ्यते ।। (भावप्रकाश:-द्वितीयोऽधिकारः) २ रखोद्याम्बुधिः—म ३ विश्लेषोत्कर एष त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy