SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 100 अलङ्ककारराघवे यथा'कदान्धकारं मम देशसङ्गतं, हरिष्यति त्वन्मुखचन्द्रचन्द्रिका । महीसुते मामकदृक्चकोरको, कदा नु तृप्ति परमां गमिष्यतः ॥ 'अन्तगूढरसो नालिकेरपाकः । यथा'सतोचताद्वातभुगार्तिकीर्तये सुराध्वविस्तारितपत्रयुग्भृतः । स दृग्विधोयुग्मतदस्य राघको दधनिषङ्गद्वयमङ्गपार्धयोः ॥ अत्र तूणद्वयधरो रामचन्द्रो विस्तारितपक्ष युग्गरुत्मानिवेत्ययमों 'न प्राक् प्रतीयते इत्ययं नारिकेला ॥ 'ईषद्गूढरसः कदलीपाकः। यथासर्वप्रजानामतिशीतमेते न योग्यमेतादृशवृत्त'मीक्ष्यते । . विबाधसे "यद्रसिकाम्बुवर्षणे स्सीतानुरक्तान्मम जीवनाङ्कुरान् ॥ (प्र. रु. का. प्र. ३७) 1 स नारिकेलपाकस्स्यात् अन्त'डरसोदयः। ५ युगलो गरुत्मानिव-त ' प्राडू न प्रतीयते-त • मिष्यते-त 'यत्र सिताम्बुबर्षणैः-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy