________________
100
अलङ्ककारराघवे
यथा'कदान्धकारं मम देशसङ्गतं,
हरिष्यति त्वन्मुखचन्द्रचन्द्रिका । महीसुते मामकदृक्चकोरको,
कदा नु तृप्ति परमां गमिष्यतः ॥ 'अन्तगूढरसो नालिकेरपाकः । यथा'सतोचताद्वातभुगार्तिकीर्तये
सुराध्वविस्तारितपत्रयुग्भृतः । स दृग्विधोयुग्मतदस्य राघको
दधनिषङ्गद्वयमङ्गपार्धयोः ॥ अत्र तूणद्वयधरो रामचन्द्रो विस्तारितपक्ष युग्गरुत्मानिवेत्ययमों 'न प्राक् प्रतीयते इत्ययं नारिकेला ॥ 'ईषद्गूढरसः कदलीपाकः। यथासर्वप्रजानामतिशीतमेते
न योग्यमेतादृशवृत्त'मीक्ष्यते । . विबाधसे "यद्रसिकाम्बुवर्षणे
स्सीतानुरक्तान्मम जीवनाङ्कुरान् ॥
(प्र. रु. का. प्र. ३७)
1 स नारिकेलपाकस्स्यात् अन्त'डरसोदयः। ५ युगलो गरुत्मानिव-त ' प्राडू न प्रतीयते-त • मिष्यते-त 'यत्र सिताम्बुबर्षणैः-त