SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ४.११] चतुर्थोन्मेषः " "" अपराध्यस्य " प्रकरणस्य "वक्रता” वक्रभावो भवतीति संबन्धः । 'यत्रोल्लसति ” = उन्मीलति । ( कीदृशी ) 'सोल्लेखा " - अभिनवोद्भेदभङ्गी । (सुभगा चासौ सुन्दरप्रतिरूपा ) " वस्त्वन्तरविचित्रता " = वस्त्वन्तरमितरद्वस्तु, तस्य विचित्रता वैचित्र्यं नूतनचमत्कार इति यावत् । किमर्थं " प्रधानवस्तुनिष्पत्त्यै" । प्रधानमधिकृतं प्रकरणं कमपि वक्रिमाणमाक्रामति । (( (( यथा मुद्राराक्षसे षष्ठेऽङ्के "ततः प्रविशति रज्जुहस्तः पुरुषः " इत्यादि प्रकरणम् । तत्र हि स पुमान् निरुपमाननय केलिकुशलकौटिल्यप्रयोज्यमानो निपुणमतिर्जीर्णोद्याने मुद्रोद्गलनसमुच्चलितविपक्षतारूक्षं राक्षसमाकृष्टकृपाणपाणिमापतन्तमपश्यन्निव स्वयमुदग्रग्रीवावलम्बिना रज्जुवलयेन व्यापादयितुम् ( आत्मानं ) आरेभे । राक्षसेनापि कौतुककरुणाक्रान्तमनसा भद्रमुख किमिदमिति पृष्टम् । आः किं मम महादुःखप्रशमकारणे मरणेऽन्तरायमाचरसीत्याचचक्षे । तन्निर्बन्धाच्च वध्यभूमिमानीतस्य महासत्त्व(मुकुट) मणेर्मणिकारश्रेष्ठिनश्चन्दनदासस्य प्रियसुहृदो दुःखावेगमसहिष्णुर्विष्णुदासोऽपि मत्प्रियमित्रं पुरोऽस्य पावकं प्रविष्टुमुद्यतः । ततोऽहमपि तद्वदेव शोकावेगमसहमान: प्रथममेवात्मानं व्यापादयामीत्यावेदयामास । किं बहुना, विचित्रसंभावनागहने नीतिवर्त्मनि विचक्षणमन्यस्य राक्षसस्यापि तथा संभ्रमः सन्तापमुज्जनयांबभूवे, यथा वा सः स्वदेहदानेन चन्दनदासदेहमोचनायोपचक्रमे 1 अत्रापि किंचिदुदाह्रियते यथा २४७ छग्गुणसं जो अदिढा उवाअपरिवाडिघडिअपासमुही । चाणक्कणीतिरज्ज रिपुसंजमअज्जआ जअदि ॥४२॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy