SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ २३३ ४.६] चतुर्थोन्मेषः दत्तवृत्तान्तेन कुलकलङ्कातङ्ककदर्यमानस्य सार्थवाहसागरदत्तस्य स्वतनयस्पर्श (समाहित) मान (सस्य) स्नुषाशीलशुद्धिमुन्मीलयत्तदुपकाराय कल्पते । तथा च सागरदत्तस्य वचनम् तदगुलीयं सुतनामचिह्न चरित्रशुद्धिं विशदीकरोति । ममापि सामान्यसमद्यतोऽन तापस्तु पापस्य भवेत्स शुद्धिः ।।१४।। अत्र भृत्य, किमिति त्वया प्रथममस्माकं (नोक्तमिति पृष्टस्य) कुवलयस्योत्तरं तदोपणिकमन्ते राम पणि यात त हिं एव्व पविसंति । दिग्धाच्छादितं च मए स अं एव पेख्खि छन्वाहनसंपदं पुतन वेदइस्सदि ।। १५ ।। तत एवावधार्यम् । यथोत्तररामचरिते__ पृथगर्भभरखेंदितदेहाया विदेहराजदुहितुविनोदाय दाशरथिना चिरंतनराजचरितचित्ररुचि दर्शयता निर्व्याजविजयविजृम्भमाणजृम्भकास्त्राण्युद्दिश्य “सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यति" इति यदभिहितं तत्पञ्चमाङ्के प्रवीरचर्याचतुरेण चन्द्रकेतुना क्षणं समरकेलिमाकाङ्क्षता तदन्तरायकलितकलकलाडम्बराणां वरूथिनीनां सहजजयोत्कण्ठाभ्राजिष्णोजर्जानकीनन्दनस्य जृम्भकास्त्रव्यापारेण कमप्युपकारमुत्पादयति । तथा च तत्र लवः-- "भवतु, कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत् सैन्यानि संस्तम्भयामि" सुमन्त्र:- तत्किमकस्मादुल्लोलाः सैन्ययोधा: प्राम्यन्ति ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy